Kanda 3 ARK-054-Bhushana Prekshepanam Lankaa Praveshanam Cha

ह्रियमाणा तु वैदेही कञ्चिन्नाथमपश्यती

ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान्

उत्तरीयं वरारोहा शुभान्याभरणानि

मुमोच यदि रामाय शंसेयुरिति मैथिली

वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्

सम्भ्रमात्तु दशग्रीवस्तत्कर्म बुद्धवान्

पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव

विक्रोशन्तीं तथा सीतां ददृशुर्वानरर्षभाः

पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्

जगाम रुदतीं गृह्य वैदेहीं राक्षसेश्वरः

तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः

उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्

वनानि सरितः शैलान् सरांसि विहायसा

क्षिप्रं समतीयाय शरश्चापादिव च्युतः

तिमिनक्रनिकेतं तु वरुणालयमक्षयम्

सरतां शरणं गत्वा समतीयाय सागरम्

सम्भ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः

वैदेह्यां ह्रियमाणायां बभूव वरुणालयः

अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा

एतदन्तो दशग्रीव इति सिद्धास्तदाऽब्रुवन्

तु सीतां विवेष्टन्तीमङ्केनादाय रावणः

प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः

सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्

संरूढकक्ष्याबहुलं स्वमन्तःपुरमाविशत्

तत्र तामसितापाङ्गां शोकमोहपरायणाम्

निदधे रावणः सीतां मयो मायामिव स्त्रियम्

अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः

यथा नेमां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः

मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि

यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा

या वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम्

अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम्

तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्

निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन्

ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्

तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः

उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः

नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः

जनस्थानं हतस्थानं भूतपूर्वं खरालयम्

तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे

पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः

बलं हि सुमहद्यन्मे जनस्थाने निवेशितम्

सदूषणखरं युद्धे हतं रामेण सायकैः

तत्र क्रोधो ममामर्षाद्धैर्यस्योपरि वर्तते

वैरं सुमहज्जातं रामं प्रति सुदारुणम्

निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः

नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्

तं त्विदानीमहं हत्वा खरदूषणघातिनम्

रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः

जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता

प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः

अप्रमादाच्च गन्तव्यं सर्वैरपि निशाचरैः

कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति

युष्माकं बलज्ञोऽहं बहुशो रणमूर्धनि

अतश्चास्मिन् जनस्थाने मया यूयं नियोजिताः

ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम्

विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः

ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम्

प्रसज्य रामेण वैरमुत्तमं बभूव मोहान्मुदितः राक्षसः