Kanda 3 ARK-053-Ravana Nindaa

खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा

दुःखिता परमोद्विग्ना भये महति वर्तिनी

रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्

रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत्

व्यपत्रपसे नीच कर्मणाऽनेन रावण

ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे

त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता

ममापवाहितो भर्ता मृगरूपेण मायया

यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः

गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम

परमं खलु ते वीर्यं दृश्यते राक्षसाधम

विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया

ईदृशं गर्हितं कर्म कथं कृत्वा लज्जसे

स्त्रियाश्च हरणं नीच रहिते तु परस्य

कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्

सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः

धिक् ते शौर्यं सत्त्वं यत्त्वं कथितवांस्तदा

कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम्

किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि

मुहूर्तमपि तिष्ठस्व जीवन् प्रतियास्यसि

हि चक्षिष्पथं प्राप्य तयोः पार्थिवपुत्रयोः

ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम्

वने प्रज्वलितस्येव स्पर्शमग्नेर्विहङ्गमः

साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण

मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम

विधास्यति विनाशाय त्वं मां यदि मुञ्चसि

येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि

व्यवसायः ते नीच भविष्यति निरर्थकः

ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्

उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम्

नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे

मत्युकाले यथा मर्त्यो विपरीतानि सेवते

मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते

पश्याम्यद्य हि कण्ठे त्वां कालपाशावपाशितम्

यथा चास्मिन् भयस्थाने बिभेति दशानन

व्यक्तं हिरण्मयान् हि त्वं सम्पश्यसि महीरुहान्

नदीं वैतरणीं घोरां रिधिरौघनिवासिनीम्

असिपत्त्रवनं चैव भीमं पश्यसि रावण

तप्तकाञ्चनपुष्पां वैडूर्यप्रवरच्छदाम्

द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्

हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः

धरितुं शक्यसि चिरं विषं पीत्वेव निर्घृणः

बद्धस्त्वं कालपाशेन दुर्निवारेण रावण

क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः

निमेषान्तरमात्रेण विना भ्रात्रा महावने

राक्षसा निहता येन सहस्राणि चतुर्दश

कथं राघवो वीरः सर्वास्त्रकुशलो बली

त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्

एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा

भयशोकसमाविष्टा करुणं विललाप

तथा भृशार्तां बहु चैव भाषिणीं विलापपूर्वं करुणं भामिनीम्

जहार पापः करुणं विवेष्टतीं नृपात्मजामागतगात्रवेपथुम्