Kanda 3 ARK-051-Jataayu Ravana Yudhdham

इत्युक्तस्य यथान्यायं रावणस्य जटायुषा

क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः

संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः

राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः

सम्प्रहारस्तुमुलस्तयोस्तस्मिन् महावने

बभूव वातोद्धतयोर्मेघयोर्गगने यथा

तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा

सपक्षयोर्माल्यवतोर्महापर्वतयोरिव

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः

अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः

तानि शरजालानि गृघ्रः पत्त्ररथेश्वरः

जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे

तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः

चकार बहुधा गात्रे व्रणान् पतगसत्तमः

अथ क्रोधाद्दशग्रीवो जग्राह दश मार्गणान्

मृत्युदण्डनिभान् घोरान् शत्रुमर्दनकाङ्क्षया

तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः

बिभेद निशितैस्तीक्ष्णैर्गृधं घोरैः शिलीमुखैः

राक्षसरथे पश्यन् जानकीं बाष्पलोचनाम्

अचिन्तयित्वा तान् बाणान् राक्षसं समभिद्रवत्

ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्

चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः

ततोऽन्यद्धनुरादाय रावणः क्रोधमूर्च्छितः

ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः

शरैरावारितस्तस्य संयुगे पतगेश्वरः

कुलायमुपसम्प्राप्तः पक्षीव प्रबभौ तदा

तानि शरवर्षाणि पक्षाभ्यां विधूय

चरणाभ्यां महातेजा बभञ्जास्य महद्धनुः

तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्

पक्षाभ्यां महावीर्यो व्याधुनोत्पतगेश्वरः

काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्

तांश्चास्य जवसम्पन्नान् जघान समरे बली

वरं त्रिवेणुसम्पन्नं कामगं पावकार्चिषम्

मणिहेमविचित्राङ्गं बभञ्ज महारथम्

पूर्णचन्द्रप्रतीकाशं छत्त्रं व्यजनैः सह

पातयामास वेगेन ग्राहिभी राक्षसैः सह

सारथेश्चास्य वेगेन तुण्डेनैव महच्छिरः

पुनर्व्यपाहरच्छ्रीमान् पक्षिराजो महाबलः

भग्नधन्वा विरथो हताश्वो हतसारथिः

अङ्केनादाय वैदेहीं पपात भुवि रावणः

दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्

साधु साध्विति भूतानि गध्रराजमपूजयन्

परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्

उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः

गृध्रराजः समुत्पत्य समभिद्रुत्य रावणम्

समावार्य महातेजा जटायुरिदमब्रवीत्

वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण

अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्

समित्रबन्धुः सामात्यः सबलः सपरिच्छदः

विषपानं पिबस्येतत्पिपासित इवोदकम्

अनुबन्धमजानन्तः कर्मणामविचक्षणाः

शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि

बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे

वधाय बडिशं गृह्य सामिषं जलजो यथा

नहि जातु दुराधर्षो काकुत्स्थौ तव रावण

धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ

यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्

तस्कराचरितो मार्गो नैष वीरनिषेवितः

युद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण

शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा

परेतकाले पुरुषो यत्कर्म प्रतिपद्यते

विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्

पापानुबन्धो वै यस्य कर्मणः कर्म को नु तत्

कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि

एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः

निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्

तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः

अधिरूढो गजारोहो यथा स्याद्दुष्टवारणम्

विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन्

केशांश्चोत्पाटयामास नखपक्षमुखायुधः

तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः

अमर्षस्फुरितोष्ठः सन् प्राकम्पत रावणः

परिष्वज्य वैदेहीं वामेनाङ्केन रावणः

तलेनाभिजघानाशु जटायुं क्रोधमूर्च्छितः

जटायुस्तमभिक्रम्य तुण्डेनास्य खगाधिपः

वामबाहून् दश तदा व्यपाहरदरिन्दमः

सञ्छिन्नबाहोः सद्यैव बाहवः सहसाऽभवन्

विषज्वालावलीयुक्ता वल्मीकादिव पन्नगाः

ततः क्रोधाद्दशग्रीवः सीतामुत्सृज्य रावणः

मुष्टिभ्यां चरणाभ्यां गृध्रराजमपोथयत्

ततो मुहूर्तं सङ्ग्रामो बभूवातुलवीर्ययोः

राक्षसानां मुख्यस्य पक्षिणां प्रवरस्य

तस्य व्यायच्छमानस्य रामस्यार्थे रावणः

पक्षौ पार्श्वौ पादौ खङ्गमुद्धृत्य सोऽच्छिनत्

च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा

निपपात हतो गृध्रो धरण्यामल्पजीवितः

तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्

अभ्यधावत वैदही स्वबन्धुमिव दुःखिता

तं नीलजीमूतनिकाशकल्पं सुपाण्डुरोरस्कमुदारवीर्यम्

ददर्श लङ्काधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम्

ततस्तु तं पत्त्ररथं महीतले निपातितं रावणवेगमर्दितम्

पुनः परिष्वज्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा