Kanda 3 ARK-050-Jataayu Krutha Ravana Nirodhaha

तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे

निरीक्ष्य रावणं क्षिप्रं वैदेहीं ददर्श सः

ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः

वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्

दशग्रीव स्थितो धर्मे पुराणे सत्यसंश्रयः

जटायुर्नाम नाम्नाऽहं गृध्रराजो महाबलः

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः

लोकानां हिते युक्तो रामो दशरथात्मजः

तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी

सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि

कथं राजा स्थितो धर्मे परदारान् परामृशेत्

रक्षणीया विशेषेण राजदारा महाबल

तत् समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्

यथात्मनस्तथान्येषां दारा रक्ष्या विपश्चिता

अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम्

व्यवस्यन्ति राजानो धर्मं पौलस्त्यनन्दन

राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः

धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते

पापस्वभावश्चपलः कथं त्वं रक्षसां वर

ऐश्वर्यमभिसम्प्राप्तो विमानमिव दुष्कृतिः

कामं स्वभावो यो यस्य शक्यः परिमार्जितुम्

नहि दुष्टात्मनामार्यमावसत्यालये चिरम्

विषये वा पुरे वा ते यदा रामो महाबलः

नापराद्ध्यति धर्मात्मा कथं तस्यापराद्ध्यसि

यदि शूर्पणखाहेतोर्जस्थानगतः खरः

अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा

अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः

यस्य त्वं लोकनाथस्य भार्यां हृत्वा गमिष्यसि

क्षिप्रं विसृज वैदहीं मा त्वा घोरेण चक्षुषा

दहेद्दहनभूतेन वृत्रमिन्द्राशनिर्यथा

सर्पमाशीविषं बध्वा वस्त्रान्ते नावबुद्ध्यसे

ग्रीवायां प्रतिमुक्तं कालपाशं पश्यसि

भारः सौम्य भर्तव्यो यो नरं नावसादयेत्

तदन्नमपि भोक्तव्यं जीर्यते यदनामयम्

यत्कृत्वा भवेद्धर्मो कीर्तिर्न यशो भुवि

शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत्

षष्टिर्वर्षसहस्त्राणि मम जातस्य रावण

पितृपैतामहं राज्यं यथावदनुतिष्ठतः

वृद्धोहं त्वं युवा धन्वी सशरः कवची रथी

तथाप्यादाय वैदेहीं कुशली गमिष्यसि

शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः

हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव

यद्ध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण

शयिष्यसे हतो भूमौ यथा पूर्वं करस्तथा

असकृत्संयुगे येन निहता दैत्यदानवाः

चिराच्चीरवासास्त्वां रामो युधि वधिष्यति

किनु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ

क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो संशयः

हि मे जीवमानस्य नयिष्यसि शुभामिमाम्

सीतां कमलपत्राक्षीं रामस्य महिषीं प्रियाम्

अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः

जीवितेनापि रामस्य तथा दशरथस्य

तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण

युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर

वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात्