Kanda 3 ARK-049-Sitaa Apaharnam

सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्

हस्ते हस्तं समाहत्य चकार सुमहद्वपुः

मैथिलीं पुनर्वाक्यं बभाषे ततो भृशम्

नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः

आपिबेयं समुद्रं हन्यां मृत्युं रणे स्थितः

अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्

कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम्

एवमुक्तवतस्तस्य सूर्यकल्पे शिखिप्रभे

क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः

सद्यः सौम्यं परित्यज्य भिक्षुरूपं रावणः

स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः

क्रोधेन महताविष्टो नीलजीमूतसन्निभः

दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः

परिव्राजकच्छद्म महाकायो विहाय तत्

प्रतिपद्य स्वकं रूपं रावणो राक्षसाधिपः

संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः

रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्

तामसितकेशान्तां भास्करस्य प्रभामिव

वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्

त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि

मामाश्रय वरारोहे तवाहं सदृशः पतिः

मां भजस्व चिराय त्वमहं श्लाघ्यः प्रियस्तव

नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम्

त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्

राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्

कैर्गुणैरनुरक्ताऽसि मूढे मण्डितमानिनि

यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम्

अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः

अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः

जग्राह रावणः सीतां बुधः खे रोहिणीमिव

वामेन सीतां पद्माक्षीं मूर्द्धजेषु करेण सः

ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना

तं दृष्ट्वा मृत्युसङ्काशं तीक्ष्णदंष्ट्रं महाभुजम्

प्राद्रवन् गिरिसङ्काशं भयार्ता वनदेवताः

मायामयो दिव्यः खरयुक्तः खरस्वनः

प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः

ततस्तां परुषैर्वाक्यैर्भर्त्सयन् महास्वनः

अङ्केनादाय वैदेहीं रथमारोपयत्तदा

सा गृहीता विचुक्रोश रावणेन यशस्विनी

रामेति सीता दुःखार्ता रामं दूरगतं वने

तामकामां कामार्तः पन्नगेन्द्रवधूमिव

विवेष्टमानामादाय उत्पपाताथ रावणः

ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा

भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा

हा लक्ष्ण महाबाहो गुरुचित्तप्रसादक

ह्रियमाणां जानीषे रक्षसा माममर्षिणा

जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन्

ह्रियमाणामधर्मेण मां राघव पश्यसि

ननु नामाविनीतानां विनेतासि परन्तप

कथमेवंविधं पापं त्वं शास्सि हि रावणम्

नतु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्

कालोप्यङ्गी भवत्यत्र सस्यानामिव पक्तये

कर्म कृतवानेतत् कालोपहतचेतनः

जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि

हन्तेदानीं सकामाऽस्तु कैकेयी सह बान्धवैः

ह्रिये यद्धर्मकामस्य धर्मपत्नी यशस्विनः

आमन्त्रये जनस्थाने कर्णिकारान् सुपुष्पितान्

क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः

माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरम्

क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः

हंसकारण्डवाकीर्णां वन्दे गोदावरीं नदीम्

क्षिप्रं रामाय शंस त्वं सीतां हरति रावणः

दैवतानि यान्यस्मिन् वने विविधपादपे

नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्

यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत

सर्वाणि शरणं यामि मृगपक्षिगणानपि

ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्

विवशाऽपहृता सीता रावणेनेति शंसत

विदित्वा मां महाबाहुरमुत्रापि महाबलः

आनेष्यति पराक्रम्य वैवस्वतहृतामपि

सा तदा करुणा वाचो विलपन्ती सुदुःखिता

वनस्पतिगतं गृध्रं ददर्शायतलोचना

सा तमुद्वीक्ष्य सुश्रोणी रावणस्य वशं गता

समाक्रन्दद्भयपरा दुःकोपहतया गिरा

जटोयो पश्य मामार्य ह्रियमाणामनाथवत्

अनेन राक्षसेन्द्रेण करुणं पापकर्मणा

नैष वारयितुं शक्यस्तव क्रूरो निशाचरः

सत्त्ववान् जितकाशी सायुधश्चैव दुर्मतिः

रामाय तु यथातत्त्वं जटायो हरणं मम

लक्ष्मणाय तत्सर्वमाख्यातव्यमशेषतः