एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः
ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह
भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि
रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्
यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः
विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः
येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे
द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः
यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्
कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः
यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्
वीर्यादेवार्जितं भद्रे येन यामि विहायसम्
मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि
विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः
यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः
तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते रविः
निष्कम्पपत्त्रास्तरवो नद्यश्च स्तिमितोदकाः
भवन्ति यत्र यत्राहं तिष्ठामि विचरामि च
मम पारे समुद्रस्य लङ्का नाम पुरी शुभा
सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती
प्राकारेण परिक्षिप्ता पाण्डरेण विराजता
हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा
तत्र त्वं वसती सीते राजपुत्रि मया सह
न स्मरिष्यसि नारीणां मानुषीणां मनस्विनी
भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि
न स्मरिष्यसि रामस्य मानुषस्य गतायुषः
स्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः
मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम्
तेन किं भ्रष्टराज्येन रामेण गतचेतसा
करिष्यसि विशालाक्षि तापसेन तपस्विना
सर्वराक्षसभर्तारं कामात् स्वयमिहागतम्
न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि
प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि
चरणेनाभिहत्येव पुरूरवसमुर्वशी
अङ्गुल्या न समो रामो मम युद्धे स मानुषः
तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि
एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना
अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम्
कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्
भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्
न च रामस्य भार्यां मामपनीयास्ति जीवितम्
जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम्
न मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः