Kanda 3 ARK-048-Ravanena Sita Nirbhartha Sanam

एवं ब्रुवन्त्यां सीतायां संरब्धः परुषं वचः

ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच

भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि

रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्

यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः

विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः

येन वैश्रवणो राजा द्वैमात्रः कारणान्तरे

द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः

यद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्

कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः

यस्य तत् पुष्पकं नाम विमानं कामगं शुभम्

वीर्यादेवार्जितं भद्रे येन यामि विहायसम्

मम सञ्जातरोषस्य मुखं दृष्ट्वैव मैथिलि

विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः

यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः

तीव्रांशुः शिशिरांशुश्च भयात् सम्पद्यते रविः

निष्कम्पपत्त्रास्तरवो नद्यश्च स्तिमितोदकाः

भवन्ति यत्र यत्राहं तिष्ठामि विचरामि

मम पारे समुद्रस्य लङ्का नाम पुरी शुभा

सम्पूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती

प्राकारेण परिक्षिप्ता पाण्डरेण विराजता

हेमकक्ष्या पुरी रम्या वैडूर्यमयतोरणा

तत्र त्वं वसती सीते राजपुत्रि मया सह

स्मरिष्यसि नारीणां मानुषीणां मनस्विनी

भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि

स्मरिष्यसि रामस्य मानुषस्य गतायुषः

स्थापयित्वा प्रियं पुत्रं राज्ञा दरशथेन यः

मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो ह्ययम्

तेन किं भ्रष्टराज्येन रामेण गतचेतसा

करिष्यसि विशालाक्षि तापसेन तपस्विना

सर्वराक्षसभर्तारं कामात् स्वयमिहागतम्

मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि

प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि

चरणेनाभिहत्येव पुरूरवसमुर्वशी

अङ्गुल्या समो रामो मम युद्धे मानुषः

तव भाग्येन सम्प्राप्तं भजस्व वरवर्णिनि

एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना

अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम्

कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्

भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि

अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः

येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः

अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्

रामस्य भार्यां मामपनीयास्ति जीवितम्

जीवेच्चिरं वज्रधरस्य हस्ताच्छचीं प्रधृष्याप्रतिरूपरूपाम्

मादृशीं राक्षस दूषयित्वा पीतामृतस्यापि तवास्ति मोक्षः