Kanda 3 ARK-047-Ravanena Swaishwarya Kathanam

रावणेन तु वैदेही तथा पृष्टा जिहीर्षता

परिव्राजकलिङ्गेन शशंसात्मानमङ्गना

ब्राह्मणश्चातिथिश्चायमनुक्तो हि शपेत माम्

इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्

दुहिता जनकस्याहं मैथिलस्य महात्मनः

सीता नाम्नाऽस्मि भद्रं ते रामभार्या द्विजोत्तम

उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने

भूञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी

ततस्त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः

अभिषेचयितुं रामं समेतो राजमन्त्रिभिः

तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने

कैकेयी नाम भर्तारमार्या सा याचते वरम्

मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्

द्वावयाचत भर्तारं सत्यसन्धं नृपोत्तमम्

नाद्य भोक्ष्ये स्वप्स्ये पास्ये कथञ्चन

एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते

इति ब्रुवाणां कैकेयीं श्वशुरो मे मानदः

अयाचतार्थैरन्वर्थैर्न याच़्ञां चकार सा

मम भर्ता महातेजा वयसा प़ञ्चविंशकः

अष्टादश हि वर्षाणि मम जन्मनि गण्यते

रामेति प्रथितो लोके गुणवान् सत्यवान् शुचिः

विशालाक्षो महाबाहुः सर्वभूतहिते रतः

कामार्तस्तु महातेजाः पिता दशरथः स्वयम्

कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत्

अभिषेकाय तु पितुः समीपं राममागतम्

कैकेयी मम भर्तारमित्युवाच धृतं वचः

तव पित्रा समाज्ञप्तं ममेदं शृणु राघव

भरताय प्रदातव्यमिदं राज्यमकण्टकम्

त्वया हि खलु वस्तव्यं नव वर्षाणि प़ञ्च

वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात्

तथेत्युक्त्वा तां रामः कैकेयीमकुतोभयः

चकार तद्वचस्तस्या मम भर्ता दृढव्रतः

दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्

एतद्ब्राह्मण रामस्य ध्रुवं व्रतमनुत्तमम्

तस्य भ्राता तु द्वैमात्रो लक्ष्मणो नाम वीर्यवान्

रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा

भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः

अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह

जटी तापसरूपेण मया सह सहानुजः

प्रविष्टो दण्डकारण्यं धर्मनित्यो जितेन्द्रियः

ते वयं प्रच्युता राज्यात्कैकेय्यास्तु कृते त्रयः

विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा

समाश्वस मुहुर्तं तु शक्यं वस्तुमिह त्वया

आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्

त्वं नाम गोत्रं कुलं चाचक्ष्व तत्त्वतः

एकश्च दण्डकारण्ये किमर्थं चरसि द्विज

एवं ब्रुवन्त्यां सीतायां रामपत्न्यां महाबलः

प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः

येन वित्रासिता लोकाः सदेवासुरपन्नागाः

अहं तु रावणो नाम सीते रक्षोगणेश्वरः

त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्

रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते

बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः

सर्वासामेव भद्रं ते ममाग्रमहिषी भव

लङ्का नाम समुद्रस्य मध्ये मम महापुरी

सागरेण परिक्षप्ता निविष्टा नगमूर्द्धनि

तत्र सीते मया सार्धं वनेषु विहरिष्यसि

चास्यारण्यवास्य स्पृहयिष्यसि भामिनि

प़ञ्च दास्यः सहस्त्राणि सर्वाभरणभूषिताः

सीते परिचरिष्यन्ति भार्या भवसि मे यदि

रावणेनैवमुक्ता तु कुपिता जनकात्मजा

प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम्

महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्

महोदधिमिवाक्षोभ्यमहं राममनुव्रता

सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम्

सत्यसन्धं महाभागमहं राममनुव्रता

महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्

नृसिंहं सिंहसङ्काशमहं राममनुव्रता

पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम्

पृथुकीर्तिं महात्मानमहं राममनुव्रता

त्वं पुनर्जम्बुकः सिंहीं मामिच्छसि सुदुर्लभाम्

नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा

पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक्

राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण

क्षुधितस्य सिंहस्य मृगशत्रोस्तरस्विनः

आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि

मन्दरं पर्वतश्रेष्ठं पाणिनाहर्तुमिच्छसि

कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि

अक्षि सूच्या प्रमृजसि जिह्वया लेक्षि क्षुरम्

राघवस्य प्रियां भार्यां योऽधिगन्तुं त्वमिच्छसि

अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि

सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि

यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि

अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि

कल्याणवृत्तां रामस्य यो भार्यां हर्तुमिच्छसि

अयोमुखानां शूलानामग्रे चरितुमिच्छसि

रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि

यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दिनिकासमुद्रयोः

सुराग्य्रसौवीरकयोर्यदन्तरं तदन्तरं वै तव राघवस्य

यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः

यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव

यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि

यदन्तरं सारसगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव

तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ

हृताऽपि तेऽहं जरां गमिष्ये वज्रं यथा मक्षिकयावगीर्णम्

इतीव तद्वाक्यमदुष्टभावा सुधृष्टमुक्त्वा रजनीचरं तम्

गात्रप्रकम्पव्यथिता बभूव वातोद्धता सा कदलीव तन्वी

तां वेपमानामुपलक्ष्य सीतां रावणो मृत्युसमप्रभावः

कुलं बलं नाम कर्म स्वं समाचचक्षे भयकारणार्थम्