Kanda 3 ARK-046-Thapasvi Roopena Ravana Agamanam

तया परुषमुक्तस्तु कुपितो राघवानुजः

विकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव

तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः

अभिचक्राम वैदेहीं परिव्राजकरूपधृत्

वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू

परिव्राजकरूपेण वैदीहीं समुपागमत्

तामाससादातिबलो भ्रातृभ्यां रहितां वने

रहितां चन्द्रसूर्याभ्यां सन्ध्यामिव महत्तमः

तामपश्यत्ततो बालां रामपत्नीं यशस्विनीम्

रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः

तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः

समीक्ष्य प्रकम्पन्ते प्रवाति मारुतः

शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्

स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी

रामस्य त्वन्तरप्रेप्सुर्दशग्रीवस्तदन्तरे

उपतस्थे वैदेहीं भिक्षुरूपेण रावणः

अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्

अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः

पापो भव्यरूपेण तृणैः कूप इवावृतः

अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्

शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम्

आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्

तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्

अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः

मन्मथशराविष्टो ब्रह्मघोषमुदीरयन्

अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः

तामुत्तमां स्त्रियं लोके पद्महीनामिव श्रियम्

विभ्राजमानां वपुषा रावणः प्रशशंस

का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि

कमलानां शुभां मालां पद्मिनीव हि बिभ्रती

ह्रीः कीर्तिः श्रीः शुभा लक्ष्मीरप्सरा वा शुभानने

भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी

समाः शिखरिणः स्निग्धाः पाण्डरा दशनास्तव

विशाले विमले नेत्रे रक्तान्ते कृष्णतारके

विशालं जघनं पीनमूरू करिकरोपमौ

पीनोन्नतमुखौ कान्तौ स्निग्धौ तालफलोपमौ

मणिप्रवेकाभरणै रुचिरौ ते पयोधरौ

चारुस्मिते चारुदति चारुनेत्रे विलासिनि

मनोहरसि मे कान्ते नदी कूलमिवाम्भसा

करान्तमितमध्यासि सुकेशी संहतस्तनी

नैव देवी गन्धर्वी यक्षी किन्नरी

नैवंरूपा मया नारी दृष्टपूर्वा महीतले

रूपमग्य्रं लोकेषु सोकुमार्यं वयश्च ते

इह वासश्च कान्तारे चित्तमुन्मादयन्ति मे

सा प्रतिक्राम भद्रं ते त्वं वस्तुमिहार्हसि

राक्षसानामयं वासो घोराणां कामरूपिणाम्

प्रासादाग्राणि रम्याणि नगरोपवनानि

सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया

वरं माल्यं वरं भोज्यं वरं वस्त्रं शोभने

भर्तारं वरं मन्ये त्वद्युक्तमसितेक्षणे

का त्वं भवसि रुद्राणां मरूतां वा वरानने

वसूनां वा वरारोहे देवता प्रतिभासि मे

नेह गच्छन्ति गन्धर्वा देवा किन्निराः

राक्षसानामयं वासः कथं नु त्वमिहागता

इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा

ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो बिभ्यसि

मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्

कथमेका महारण्ये बिभेषि वरानने

काऽसि कस्य कुतश्चित्वं किन्निमित्तं दण्डकान्

एका चरसि कल्याणि घोरान् राक्षससेवितान्

द्विजातिवेषेण हितं दृष्ट्वा रावणमागतम्

सर्वैरतिथिसत्कारैः पूजयामास मैथिली

उपनीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य

अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम्

द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम्

अशक्यमुद्द्वेष्टुमपायदर्शनं न्यमन्त्रयद् ब्राह्मणवत्तदाङ्गाना

इयं बृसी ब्राह्मण काममास्यतामिदं पाद्यं प्रतिगृह्यतामिति

इदं सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम्

निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्

प्रसह्य तस्या हरणे धृतं मनः समार्पयत्स्वात्मवधाय रावणः

ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा

विवीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ