Kanda 3 ARK-045-Sitaa Durvachanath Lakshamana Nirgamanam

आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने

उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम्

नहि मे हृदयं स्थाने जीवितं वावतिष्ठति

क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम्

तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्

रक्षसां वशमापन्नं सिंहानामिव गोवृषम्

जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्

तमुवाच ततस्तत्र कुपिता जनकात्मजा

सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्

यस्त्वमस्यामवस्थायां भ्रातरं नाभिपत्स्यसे

इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते

लोभान्मम कृते नूनं नानुगच्छसि राघवम्

व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते

तेन तिष्ठसि विस्रब्धस्तमपश्यन् महाद्युतिम्

किं हि संशयमापन्ने तस्मिन्नह मया भवेत्

कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः

इति ब्रुवाणां वैदेहीं बाष्पशोकपरिप्लुताम्

अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव

पन्नगासुरगन्धर्वदेवमानुषराक्षसैः

अशक्यस्तव वैदेहि भर्ता जेतुं संशयः

देवि देवमनुष्येषु गन्धर्वेषु पतत्त्रिषु

राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु

दानवेषु घोरेषु विद्येत शोभने

यो रामं प्रतियुद्ध्येत समरे वासवोपमम्

अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि

त्वामस्मिन्वने हातुमुत्सहे राघवं विना

अनिवार्यं बलं तस्य बलैर्बलवतामपि

त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैरपि सामरैः

हृदयं निर्वृतं तेऽस्तु सन्तापस्त्यज्यतामयम्

आगमिष्यति ते भार्ता शीघ्रं हत्वा मृगोत्तमम्

तस्य स्वरो व्यक्तं मायया केनचित्कृतः

गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः

न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना

रामेण त्वं वरारोहे त्वां त्यक्तुमिहोत्सहे

कृतवैराश्च वैदेहि वयमेतैर्निशाचरैः

खरस्य निधनादेव जनस्थानवधं प्रति

राक्षसा विविधा वाचो विसृजन्ति महावने

हिंसाविहारा वैदेहि चिन्तयितुमर्हसि

लक्ष्मणेनैवमुक्ता सा क्रुद्धा संरक्तलोचना

अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम्

अनार्याकरुणारम्भ नृशंस कुलपांसन

अहं तव प्रियं मन्ये रामस्य व्यसनं महत्

रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे

नैतच्चित्रं सपत्नेषु पापं लक्ष्ण यद्भवेत्

त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु

सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि

मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा

कथमिन्दीवरश्यामं पद्मपत्रनिभेक्षणम्

उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्

समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये संशयः

रामं विना क्षणमपि नहि जीवामि भूतले

इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम्

अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः

उत्तरं नोत्सहे वक्तुं दैवतं भवती मम

वाक्यमप्रतिरूपं तु चित्रं स्त्रीषु मैथिलि

स्वभावस्त्वेष नारीणामेवं लोकेषु दृश्यते

विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः

सहे हीदृशं वाक्यं वैदेहि जनकात्मजे

श्रोत्रयोरुभयोर्मेऽद्य तप्तनाराचसन्निभम्

उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः

न्यायवादी यथाऽन्यायमुक्तोऽहं परुषं त्वया

धिक् त्वामद्य प्रणश्य त्वं यन्मामैवं विशङ्कसे

स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम्

गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने

रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः

निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे

अपि त्वां सह रामेण पश्येयं पुनरागतः

लक्ष्मणेनैवमुक्ता सा रुदन्ती जनकात्मजा

प्रयुवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता

गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण

आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः

पिबाम्यहं विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्

त्वहं राघवादन्यं पदापि पुरुषं स्पृशे

इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता

पाणिभ्यां रुदती दुःखादुदरं प्रजघान

तामार्त्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम्

आश्वासयामास चैव भर्तुस्तं भ्रातरं किञ्चिदुवाच सीता

ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किञ्चिदभिप्रणम्य

अन्वीक्षमाणो बहुशश्च मैथिलीं जगाम रामस्य समीपमात्मवान्