Kanda 3 ARK-044-Maaricha Vadhaha

तथा तु तं समादिश्य भ्रातरं रघुनन्दनः

बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्

ततस्त्र्यवनतं चापमादायात्मविभूषणम्

आबध्य कलापौ द्वौ जगामोदग्रविक्रमः

बभूवान्तर्हितस्त्रासात्पुनः सन्दर्शनेऽभवत्

बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः

तं स्म पश्यति रूपेण द्योतमानमिवाग्रतः

अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिं महावने

अतिवृत्तमिषोः पाताल्लोभयानं कदाचन

शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे

दृश्यमानमदृश्यं वनोद्देशेषु केषुचित्

छिन्नाभ्रौरिव संवीतं शारदं चन्द्रमण्डलम्

मुहर्तादेव ददृशे मुहुर्दूरात्प्रकाशते

दर्शनादर्शनादेवं सोऽपाकर्षत राघवम्

सुदूरमाश्रमस्यास्य मारीचो मृगतां गतः

आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः

अथावतस्थे सम्भ्रान्तश्छायामाश्रित्य शाद्वले

तमुन्मादयामास मृगरूपो निशाचरः

मृगैः परिवृतो वन्यैरदूरात् प्रत्यदृश्यत

ग्रहीतुकामं दृष्ट्वैनं पुनरेवाभ्यधावत

तत्क्षणादेव सन्त्रासात्पुनरन्तर्हितोऽभावत्

दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः

भूयस्तु शऱमुद्धृत्य कुपितस्तत्र राघवः

सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः

सन्धाय सुदृढे चापे विकृष्य बलवद्बली

तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम्

मुमोच ज्वलितं दीप्तमस्त्रं बह्मविनिर्मितम्

शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः

मारीचस्यैव हृदयं बिभेदाशनिसन्निभः

तालमात्रमथोत्प्लुत्य न्यपतत्स शरातुरः

विनदन् भैरवं नादं धरण्यामल्पजीवितः

स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम्

इह प्रस्थापयेत्सीता शून्ये तां रावणो हरेत्

प्राप्तकालमाज्ञाय चकार ततः स्वरम्

सदृशं राघवस्यैव हा सीते लक्ष्मणेति

तेन मर्मणि निर्विद्धः शरेणानुपमेन

मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः

चक्रे सुमहाकायो मारीचो जीवितं त्यजन्

ततो विचित्रकेयूरः सर्वाभरणभूषितः

हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः

रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले

जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्

मारीचस्यैव मायैषा पूर्वोक्तं लक्ष्णेन तु

तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः

हा सीते लक्ष्मणेत्येवमाक्रुश्य महास्वनम्

ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति

इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः

तत्र रामं भयं तीव्रमाविवेश विषादजम्

निहत्य पृषतं चान्यं मांसमादाय राघवः

त्वरमाणो जनस्थानं ससाराभिमुखस्तदा