Kanda 3 ARK-042-Suvarna Mruga Rupadharanam

एवमुक्त्वा तु वचनं मारीचो रावणं ततः

गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिञ्चरप्रभोः

दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा

मद्वधोद्यतशस्त्रेण विनष्टं जीवितं मे

नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते

वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते

किन्नु शक्यं मया कर्तुमेवं त्वयि दुरात्मनि

एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर

प्रहृष्टस्त्वभवत्तेन वचनेन रावणः

परिष्वज्य सुसंश्लेष्यमिदं वचनमब्रवीत्

एतच्छौण्डीर्ययुक्तं ते मच्छन्दादिव भाषितम्

इदानीमसि मारीचः पूर्वमन्यो निशाचरः

आरुह्यतामयं शीघ्रं रथो रत्नविभूषितः

मया सह तथा युक्तः पिशाचवदनैः खरैः

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि

तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम्

ततो रावणमारीचौ विमानमिव तं रथम्

आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात्

तथैव तत्र पश्यन्तौ पत्तनानि वनानि

गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि

समेत्य दण्डकारण्य राघवस्याश्रमं ततः

ददर्श सहमारीचो रावणो राक्षसाधिपः

अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात्

हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्

एतद्रामाश्रमपदं दृश्यते कदली वृतम्

क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः

रावणवचः श्रुत्वा मारीचो राक्षसस्तदा

मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार

तु रूपं समास्थाय महदद्भुतदर्शनम्

मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः

रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः

किञ्चिदभ्युन्नतग्रीव इन्द्रनीलदलाधरः

कुन्देन्दुवज्रसङ्काशमुदरं चास्य भास्वरम्

मधूकनिभपार्श्वश्च पद्मकिञ्जल्कसन्निभः

वैडूर्यसङ्काशखुरस्तनुजङ्घः सुसंहतः

इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजता

क्षणेन राक्षसो जातो मृगः परमशोभनः

वनं प्रज्वलयन् रम्यं रामाश्रमपदं तत्

मनोहरं दर्शनीयं रूपं कृत्वा राक्षसः

प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्

विचरन् गच्छते तस्माच्छाद्वलानि समन्ततः

रूप्यैर्बिन्दुशतैश्चित्रो भूत्वा प्रियदर्शनः

विटपीनां किसलयान् भङ्क्त्वाऽदन् विचचार

कदलीगृहकं गत्वा कर्णिकारानितस्ततः

समाश्रयन्मन्दगतिः सीतासन्दर्शनं तथा

राजीवचित्रपृष्ठः विरराज महागृगः

रामाश्रमपदाभ्याशे विचचार यथासुखम्

पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः

गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते

विक्रीडंश्च क्वचिद्भूमौ पुनरेव निषीदति

आश्रमद्वारमागम्य मृगयूथानि गच्छति

सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः

परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्

समुद्वीक्ष्य तं सर्वे मृगा ह्यन्ये वनेचराः

उपागम्य समाघ्राय विद्रवन्ति दिशो दश

राक्षमः सोऽपि तान्वन्यान् मृगान् मृगवधे रतः

प्रच्छादनार्थं भावस्य भक्षयति संस्पृशन्

तस्मिन्नेव ततः काले वैदेही शुभलोचना

कुसुमापचयव्यग्रा पादपानभ्यवर्तत

कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा

कुसुमान्यपचिन्वन्ती चचार रुचिरानना

अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम्

मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना

सा तं रुचिरदन्तोष्ठी रूप्यधातुतनूरुहम्

विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत

तां रामदयितां पश्यन् मायामयो मृगः

विचचार पुनश्चित्रं दीपयन्निव तद्वनम्

अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम्

विस्मयं परमं सीता जगाम जनकात्मजा