Kanda 3 ARK-040-RavanaKrutham Maarivha Nirbhartha Sanam

मारीचेन तु तद्वाक्यं क्षमं युक्तं निशाचरः

उक्तो प्रतिजग्राह मर्तुकाम इवौषधम्

तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः

अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः

यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते

वाक्यं निष्फलमत्यर्थमुप्तं बीजमिवोषरे

त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे

पापशीलस्य मूर्खस्य मानुषस्य विशेषतः

यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा

स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः

अवश्यं तु मया तस्य संयुगे खरघातिनः

प्राणैः प्रियतरा सीता हर्तव्या तव सन्निधौ

एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते

व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः

दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि

अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये

सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता

उद्यताञ्जलिना राज्ञे इच्छेद्भूतिमात्मनः

वाक्यमप्रतिकूलं तु मृदुपूर्वं हितं शुभम्

उपचारेण युक्तं वक्तव्यो वसुधाधिपः

सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते

नाभिनन्दति तद्राजा मानार्हो मानवर्जितम्

पञ्च रूपाणि राजानो धारयन्त्यमितौजसः

अग्नेरिन्द्रस्य सोमस्य वरुणस्य यमस्य

धारयन्ति महात्मानो राजानः क्षणदाचर

तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः

त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः

अभ्यागतं मां दौरात्म्यात् परुषं वक्तुमिच्छसि

गुणदोषौ पृच्छामि क्षमं चात्मनि राक्षस

मयोक्तं तव चैतावत्सम्प्रत्यमितविक्रम

अस्मिंस्तु त्वं महाकृत्ये साहाय्यं कर्तुमर्हसि

शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर

प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि

त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया

आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली

अपक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर

हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम्

तच्छ्रुत्वा रामपदवीं सीतया प्रचोदितः

अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात्

अपक्रान्ते काकुत्स्थे लक्ष्मणे यथासुखम्

आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव

एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस

राज्यस्यार्धं प्रयच्छामि मारीच तव सुव्रत

गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये

अहं त्वाऽनुगमिष्यामि सरथो दण्डकावनम्

प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्

लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया

एतत्कार्यमवश्यं मे बलादपि करिष्यसि

राज्ञो हि प्रतिकूलस्थो जातु सुखमेधते

आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुद्ध्य

एतद्यथावत्प्रतिगृह्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम्