Kanda 3 ARK-039-Sahayya Karana Nirakaranam

एवमस्मि तदा मुक्तः कथञ्चित्तेन संयुगे

इदानीमपि यद्वृतं तच्छृणुष्व निरुत्तरम्

राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः

सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्

दीप्तजिह्वो महाकायस्तीक्ष्णदंष्ट्रो महाबलः

व्यचरं दण्डकारण्यं मांसभक्षो महामृगः

अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण

अत्यन्तघोरो व्यचरं तापसान् सम्प्रधर्षयन्

निहत्य दण्डकारण्ये तापसान् धर्मचारिणः

रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन्

ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान्

तथा रुधिरमत्तोहं विचरन् धर्मदूषकः

आसादयं तदा रामं तापसं धर्मचारिणम्

वैदेहीं महाभागां लक्ष्मणं महारथम्

तापसं नियताहारं सर्वभूतहिते रतम्

सोऽहं वनगतं रामं परिभूय महाबलम्

तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्

अभ्यधावं हि सङ्क्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः

तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः

विकृष्य बलवच्चापं सुपर्णानिलनिस्वनाः

ते बाणा वज्रसङ्काशाः सुमुक्ता रक्तभोजनाः

आजुग्मुः सहिताः सर्वे त्रयः सन्नतपर्वणः

पराक्रमज्ञो रामस्य शरो दृष्टभयः पुरा

समुद्भ्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ

शरेण मुक्तो रामस्य कथञ्चित्प्राप्य जीवितम्

इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः

वृक्षे वृक्षे पश्यामि चीरकृष्णाजिनाम्बरम्

गृहीतधनुषं रामं पाशहस्तमिवान्तकम्

अपि रामसहस्राणि भूतः पश्यामि रावण

रामभूतमिदं सर्वमरण्यं प्रतिभाति मे

राममेव हि पश्यामि रहिते राक्षसाधिप

दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः

रकारादीनि नामानि रामत्रस्तस्य रावण

रत्नानि रथाश्चैव त्रासं सञ्जनयन्ति मे

अहं तस्य प्रभावज्ञो युद्धं तेन ते क्षमम्

बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः

रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस

ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि

बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः

परेषामपराधेन विनष्टाः सपरिच्छदाः

सोऽहं तवापराधेन विनश्येयं निशाचर

कुरु यत्ते क्षमं तत्त्वमहं त्वा नानुयामि

रामश्च हि महातेजा महासत्त्वो महाबलः

अपि राक्षसलोकस्य भवेदन्तकोऽपि सः

यदि शूर्पणखाहेतोर्जनस्थानगतः खरः

अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा

अत्र ब्रूबि यथातत्त्वं को रामस्य व्यतिक्रमः

इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे

सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः