Kanda 3 ARK-038-RamaGuna Varnanam

कदाचिदप्यहं वीर्यात् पर्यटन् पृथिवीमिमाम्

बलं नागसहस्रस्य धारयन् पर्वतोपमः

भयं लोकस्य जनयन् किरीटी परिघायुधः

व्यचरं दण्डकारण्ये ऋषिमांसानि भक्षयन्

विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः

स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्

अद्य रक्षतु मां रामः पर्वकाले समाहितः

मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर

इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा

प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्

बालो द्वादशवर्षोऽयमकृतास्त्रश्च राघवः

कामं तु मम यत्सैन्यं मया सह गमिष्यति

बलेन चतुरङ्गेण स्वयमेत्य निशाचरान्

वधिष्यामि मुनिश्रेष्ठ शत्रूंस्ते मनसेप्सितान्

इत्येवमुक्तः मुनी राजानमिदमब्रवीत्

रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः

देवातानामपि भवान् समरेष्वभिपालकः

आसीत्तव कृतं कर्म त्रिलोके विदितं नृप

काममस्तु महत्सैन्यं तिष्ठत्विह परन्तप

बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे

गमिष्ये राममादाय स्वस्ति तेऽस्तु परन्तप

एवमुक्त्वा तु मुनिस्तमादाय नृपात्मजम्

जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्

तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्

बभूवोपस्थितो रामश्चित्रं विस्फारयन् धनुः

अजातव्यञ्जनः श्रीमान् पद्मपत्रनिभेक्षणः

एकवस्त्रधरो धन्वी शिखी कनकमालया

शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा

अदृश्यत ततो रामो बालचन्द्र इवोदितः

ततोहं मेघसङ्काशस्तप्तकाञ्चनकुण्डलः

बली दत्तवरो दर्पादाजगाम तदाश्रमम्

तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः

मां तु दृष्ट्वा धनुः सज्यमसम्भ्रान्तश्चकार सः

अवजानन्नहं मोहाद्बालोयमिति राघवम्

विश्वामित्रस्य तां वेदिमभ्यधावं कृतत्वरः

तेनमुक्तस्ततो बाणः शितः शत्रुनिबर्हणः

तेनाहं त्वाहतः क्षिप्तः समुद्रे शतयोजने

नेच्छता तात मां हन्तुं तदा वीरेण रक्षितः

रामस्य शरवेगेन निरस्तोऽहमचेतनः

पातितोऽहं तदा तेन गम्भीरे सागराम्भसि

प्राप्य सञ्ज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम्

एवमस्मि तदा मुक्तः सहायास्तु निपातिताः

अकृतास्त्रेण बालेन रामेणाक्लिष्टर्मणा

तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्

करिष्यस्यापदं घोरां क्षिप्रं प्राप्स्यसि रावण

क्रीडारतिविधिज्ञानां समाजोत्सवशालिनाम्

रक्षसां चैव सन्तापमनर्थं चाहरिष्यसि

हर्म्यप्रासादसम्बाधां नानारत्नविभूषिताम्

द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते

अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्

परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा

दिव्यचन्द्रनदिग्धाङ्गान् दिव्याभरणभूषितान्

द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु राक्षसान्

हृतदारान् सदारांश्च दश विद्रवतो दिशः

हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान्

शरजालपरिक्षिप्तामग्निज्वालासमावृताम्

प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं संशयः

परदाराभिमर्शात्तु नान्यत् पापतरं महत्

प्रमदानां सहस्राणि तव राजन् परिग्रहः

भव स्वदारनिरतः स्वकुलं रक्ष राक्षस

मानमृद्धिं राज्यं जीवितं चेष्टमात्मनः

कलत्राणि सौम्यानि मित्रवर्गं तथैव

यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम्

निवार्यमाणः सुहृदा मया भृशं प्रसह्य सीतां यदि धर्षयिष्यसि

गमिष्यसि क्षीणबलः सबान्धवो यमक्षयं रामशरात्तजीवितः