Kanda 3 ARK-037-Maarichakruthaha Ravana Bodhaha

तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः

प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम्

सुलभाः पुरुषा राजन् सततं प्रियवादिनः

अप्रियस्य तु पथ्यस्य वक्ता श्रोता दुर्लभः

नूनं बुद्ध्यसे रामं महावीर्यं गुणोन्नतम्

अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्

अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम्

अपि रामो सङ्क्रुद्धः कुर्याल्लोकमराक्षसम्

अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा

अपि सीतानिमित्तं भवेद्व्यसनं मम

अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम्

विनश्येत् पुरी लङ्का त्वया सह सराक्षसा

त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः

आत्मानं स्वजनं राष्ट्रं राजा हन्ति दुर्मतिः

पित्रा परित्यक्तो नामर्यादः कथञ्चन

लुब्धो दुःशीलो क्षत्त्रिपांसनः

धर्मगुणैर्हीनः कौसल्यानन्दिवर्धनः

तीक्ष्णो भूतानां सर्वेषामहिते रतः

वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्

करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम्

कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य

हित्वा राज्यं भोगांश्च प्रविष्टो दण्डकावनम्

रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः

अनृतं दुःश्रुतं चैव नैव त्वं वक्तुमर्हसि

रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः

राजा सर्वस्य लोकस्य देवानां मघवानिव

कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा

इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः

शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे

रामाग्निं सहसा दीप्तं प्रवेष्टुं त्वमर्हसि

धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्

चापपाशधरं वीरं शत्रुसैन्यप्रहारिणम्

राज्यं सुखं सन्त्यज्य जीवितं चेष्टमात्मनः

नात्यासादयितुं तात रामान्तकमिहार्हसि

अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा

त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने

तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी

प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता

सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया

दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा

किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप

दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम्

जीवितं सुखं चैव राज्यं चैव सुदुर्लभम्

यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम्

सर्वैः सचिवैः सार्द्धं विभीषणपुरोगमैः

मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः

आत्मनश्च बलं ज्ञात्वा राघवस्य तत्त्वतः

हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि

अहं तु मन्ये तव क्षमं रणे समागमं कोसलराजसूनुना

इदं हि भूयः शृणु वाक्यमुत्तमं क्षमं युक्तं निशाचरेश्वर