Kanda 3 ARK-036-Sahayyartham Ravana Prathana

मारीच श्रूयतां तात वचनं मम भाषतः

आर्तोऽस्मि मम चार्तस्य भावन् हि परमा गतिः

जानीषे त्वं जनस्थाने यथा भ्राता खरो मम

दूषणश्च महाबाहुः स्वसा शूर्पणखा मे

त्रिशिराश्च महातेजा राक्षसः पिशिताशनः

अन्ये बहवः शूरा लब्धलक्षा निशाचराः

वसन्ति मन्नियोगेन नित्यवासं राक्षसाः

बाधमाना माहरण्ये मुनीन् वै धर्मचारिणः

चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्

शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्

सङ्गताः परमायत्ता रामेण सह संयुगे

नानाप्रहरणोपेताः खरप्रमुखराक्षसाः

तेन सञ्जातरोषेण रामेण रणमूर्द्धनि

अनुक्त्वा परुषं किञ्चिच्छरैर्व्यापारितं धनुः

चतुर्दश सहस्राणि रक्षसामुग्रतेजसाम्

निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना

खरश्च निहतः सङ्ख्ये दूषणश्च निपातितः

हतश्च त्रिशिराश्चापि निर्भया दण्डकाः कृताः

पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः

हन्ता तस्य सैन्यस्य रामः क्षत्त्रियपांसनः

दुःशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः

त्यक्तधर्मो ह्यधर्मात्मा भूतानामहिते रतः

येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम्

कर्णनासापहरणाद्भगिनी मे विरुरिता

तस्य भार्यां जनस्थानात् सीतां सुरसुतोपमाम्

आनयिष्यामि विक्रम्य सहायस्तत्र मे भव

त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल

भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये

तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षम

वीर्ये युद्धे दर्पे ह्यस्ति सदृशस्तव

उपायज्ञो महान् शूरः सर्वमायाविशारदः

एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर

शृणु तत् कर्म साहाय्ये यत्कार्यं वचनान्मम

सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः

आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर

त्वां तु निस्संशयं सीता दृष्ट्वा तु मृगरूपिणम्

गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति

ततस्तयोरपाये तु शून्ये सीतां यथासुखम्

निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव

ततः पश्चात्सुखं रामे भार्याहरणकर्शिते

विश्रब्धः प्रहरिष्यामि कृतार्थेनान्तरात्मना

तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः

शष्कं समभवद्वक्त्रं परित्रस्तो बभूव सः

ओष्ठौ परिलिहन् शुष्कौ नेत्रैरनिमिषैरिव

मृतभूत इवार्तस्तु रावणं समुदैक्षत

रावणं त्रस्तविषण्णचेता महावने रामपराक्रमज्ञः

कृताञ्जलिस्तत्त्वमुवाच वाक्यं हितं तस्मै हितमात्मनश्च