Kanda 3 ARK-034-Sita Apaharane Ravanoththe Janam

ततः शूर्पणखां क्रुद्धां ब्रुवन्तीं परुषं वचः

अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः

कश्च रामः कथंवीर्यः किंरूपः किम्पराक्रमः

किमर्थं दण्डकारण्यं प्रविष्टः दुरासदम्

आयुधं किञ्च रामस्य निहता येन राक्षसाः

खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा

इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्च्छिता

ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे

दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः

कन्दर्पसमरूपश्च रामो दशरथात्मजः

शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्

दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान्

नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान्

कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे

हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः

इन्द्रेणोवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः

रक्षसां भीमरूपाणां सहस्राणि चतुर्दश

निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना

अर्धाधिकमुहूर्तेन खरश्च सहदूषणः

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः

एका कथञ्चिन्मुक्ताहं परिभूय महात्मना

स्त्रीवधं शङ्कमानेन रामेण विदितात्मना

भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः

अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्

अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली

रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः

राम्सय तु विशालाक्षी पूर्णेन्दुसदृशानना

धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता

सा सुकेशी सुनासोरुः सुरूपा यशस्विनी

देवतेव वनस्यास्य राजते श्रीरिवापरा

तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा

सीता नाम वरारोहा वैदेही तनुमध्यमा

नैव दैवी गन्धर्वी यक्षी किन्नरी

नैवंरूपा मया नारी दृष्टपूर्वा महीतले

यस्य सीता भवेद्भार्या यं हृष्टा परिष्वजेत्

अतिजीवेत् सर्वेषु लोकेष्वपि पुरन्दरात्

सा सुशीला वपुःश्लाध्या रूपेणाप्रतिमा भुवि

तवानुरूपा भार्या स्यात्त्वं तस्यास्तथा पतिः

भार्यार्थे तवानेतुमुद्यताहं वराननाम्

विरूपिताऽस्मि क्रूरेण लक्ष्मणेन महाभुज

तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्

मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि

यदि तस्यामभिप्रायो भार्यार्थे तव जायते

शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः

कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर

वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः

तं शरैर्निशितैर्हत्वा लक्ष्मणं महारथम्

हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि

रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर

क्रियतां निर्विशङ्केन वचनं मम रावण

विज्ञायेहात्मशक्तिं ह्रियतामबला बलात्

सीता सर्वानवद्याङ्गी भार्यार्थे राक्षसेश्वर

निशम्य रामेण शरैरजिह्मगैर्हतान् जनस्थानगतान्निशाचरान्

खरं बुध्वा निहतं दूषणं त्वमत्र कृत्यं प्रतिपत्तुमर्हसि