Kanda 3 ARK-033-Ravana Nirbhartha Sanaa

ततः शूर्पणखा दीना रावणं लोकरावणम्

आमात्यमध्ये सङ्क्रुद्धा परुषं वाक्यमब्रवीत्

प्रमत्तः कामभोगेषु स्वैरवृतो निरङ्कुशः

समुत्पन्नं भयं घोरं बोद्धव्यं नावबुद्ध्यसे

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्

लुब्धं बहुमन्यन्ते श्मशानाग्निमिव प्रजाः

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः

तु वै सह राज्येन तैश्च कार्यैर्विनश्यति

अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्

वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः

ये रक्षन्ति विषयमस्वाधीना नराधिपाः

ते वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा

आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः

अयुक्तचारश्चपलः कथं राजा भविष्यसि

त्वं तु बालस्वभावश्च बुद्धिहीनश्च राक्षस

ज्ञातव्यं तु जानीषे कथं रजा भविष्यसि

येषां चारश्च कोशश्च नयश्च जयतां वर

अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः

यस्मात् पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः

चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः

अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम्

स्वजनं तु जनस्थानं हतं यो नावबिद्ध्यसे

चतुर्दश सहस्राणि रक्षसां क्रूरकर्मणाम्

हतान्येकेन रामेण खरश्च सहदूषणः

ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः

धर्षितं जनस्थानं रामेणाक्लिष्टकर्मणा

त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण

विषये स्वे समुत्पन्नं भयं यो नावबुद्ध्यसे

तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्

व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्

अतिमानिनमग्राह्यमात्मसम्भावितं नरम्

क्रोधिनं व्यसने हन्ति स्वजनोऽपि महीपतिम्

नानुतिष्ठति कार्याणि भयेषु बिभेति

क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति

शुष्कैः काष्ठैर्भवेत् कार्यं लोष्ठैरपि पांसुभिः

तु स्थानात् परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः

उपभुक्तं यथा वासस्स्रजो वा मृदिता यथा

एवं राज्यात् परिभ्रष्टः समर्थोऽपि निरर्थकः

अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः

कृतज्ञो धर्मशीलश्च राजा तिष्ठते चिरम्

नयनाभ्यां प्रसुप्तोपि जागर्ति नयचक्षुषा

व्यक्तक्रोधप्रसादश्च राजा पूज्यते जनैः

त्वं तु रावण दुर्बुद्धिर्गुणैरेतैर्विवर्जितः

यस्य तेऽविदितश्चारै रक्षसां समुहान् वधः

परावमन्ता विषयेषु सङ्गतो नदेशकालप्रविभागतत्त्ववित्

अयुक्तबुद्धिर्गुणदोषनिश्चये विपन्नराज्यो चिराद्विपत्स्यसे

इति स्वदोषान् परिकीर्तितांस्तया समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः

धनेन दर्पेण बलेन चान्वितो विचिन्तयामास चिरं रावणः