Kanda 3 ARK-032-Shoorpanakakrutha Ravana Bala Stuthi

ततः शूर्पणखी दृष्ट्वा सहस्राणि चतुर्दश

हतान्येकेन रामेण रक्षसां भीमकर्मणाम्

दूषणं खरं चैव हतं त्रिशिरसा सह

दृष्ट्वा पुनर्महानादं ननाद जलदो यथा

सा दृष्ट्वा कर्म रामस्य कृतमन्यै सुदुष्करम्

जगाम परमोद्विग्ना लङ्कां रावणपालिताम्

सा ददर्श विमानाग्रे रावणं दीप्ततेजसम्

उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्

आसीनं सूर्यसङ्काशे काञ्चने परमासने

रूक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्

देवगन्धर्वभूतानामृषीणां महात्मनाम्

अजेयं समरे शूरं व्यात्ताननमिवान्तकम्

देवासुरविमर्देषु वज्राशनिकृतव्रणम्

ऐरावतविषाणाग्रैरुद्घृष्टकिणवक्षसम्

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्

विशालवक्षसं वीरं राजलक्षणशोभितम्

स्निग्धवैडूर्यसङ्काशं तप्तकाञ्जनकुण्डलम्

सुभुजं शुक्लदशनं महास्यं पर्वातोपमम्

विष्णुचक्रनिपातैश्च शतशो देवसंयुगे

अन्यैः शस्त्रप्रहारैश्च महायुद्धेषु ताडितम्

आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा

अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्

क्षेप्तारं पर्वतेन्द्राणां सुराणां प्रमर्दनम्

उच्छेत्तारं धर्माणां परदाराभिमर्शनम्

सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा

पुरीं भोगवतीं प्राप्य पराजित्य वासुकिम्

तक्षकस्य प्रित्यां भार्यां पराजित्य जहार यः

कैलासपर्वतं गत्वा विजित्य नरवाहनम्

विमानं पुष्पकं तस्य कामगं वै जहार यः

वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्

विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यावान्

चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परन्तपौ

निवारयति बाहुभ्यां यः शैलशिखरोपमः

दशवर्षसहस्राणि तपस्तप्त्वा महावने

पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः

देवदानवगन्धर्वपिशाचपतगोरगैः

अभयं यस्य सङ्ग्रमे मृत्युतो मानुषादृते

मन्त्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः

हविर्धानेषु यः सोममुपहन्ति महाबलः

आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम्

रावणं सर्वभूतानां सर्वलोकभयावहम्

राक्षसी भ्रातरं शूरं सा ददर्श महाबलम्

तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्

आसने सूपविष्टं कालकालमिवोद्यतम्

राक्षसेन्द्रं महाभागं पौलस्त्यकुलनन्दनम्

रावणं शत्रुहन्तारं मन्त्रिभिः परिवारितम्

अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला

तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्च्छिता

सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता