Kanda 3 ARK-031-Ravana Maaricha Samvadhaha

त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः

प्रविश्य लङ्कां वेगेने रावणं वाक्यमब्रवीत्

जनस्थानस्थिता राजन् राक्षसा बहवो हताः

खरश्च निहतः सङ्ख्ये कथञ्चिदहमागतः

एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः

अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा

केन रम्यं जनस्थानं हतं मम परासुना

को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति

हि मे विप्रियं कृत्वा शक्यं मघवता सुखम्

प्राप्तुं वैश्रवणेनाऽपि यमेन विष्णुना

कालस्य चाप्यहं कालो दहेयमपि पावकम्

मृत्युं मरणधर्मेण संयोजयितुमुत्सहे

दहेयमपि सङ्क्रुद्धस्तेजसादित्यपावकौ

वातस्य तरसा वेगं निहन्तुमहमुत्सहे

तथा क्रुद्धं दशग्रीवं कृताञ्जलिरकम्पनः

भयात् सन्दिग्धया वाचा रावणं याचतेऽभयम्

दशग्रीवोऽभयं तस्मै प्रददौ रक्षसां वरः

विश्रब्धोऽब्रवीद्वाक्यमसन्दिग्धमकम्पनः

पुत्रो दशरथस्याऽस्ति सिंहसंहननो युवा

रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः

वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः

हतं तेन जनस्थानं खरश्च सहदूषणः

अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः

नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत्

सुरेन्द्रेण सुंयुक्तो रामः सर्वामरैः सह

उपयातो जनस्थानं ब्रूहि कच्चिदकम्पन

रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः

आचचक्षे बलं तस्य विक्रमं महात्मनः

रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम्

दिव्यास्त्रगुणसम्पन्नः पुरन्दरसमो युधि

तस्यानुरूपो बलवान् रक्ताक्षो दुन्दुभिस्वनः

कनीयान् लक्ष्मणो नाम भ्राता शशिनिभाननः

तेन सह संयुक्तः पावकेनानिलो यथा

श्रीमान् राजवरस्तेन जनस्थानं निपातितम्

नैव देवा महात्मानो नात्र कार्या विचारणा

शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्त्रिणः

सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्

तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम्

इत्थं विनाशितं तेन जनस्थानं तवानघ

अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत्

जनस्थानं गमिष्यामि हन्तुं रामं सलक्ष्मणम्

अथैवमुक्ते वचने प्रोवाचेदमकम्पनः

शृणु राजन् यथावृत्तं रामस्य बलपौरुषम्

असाध्यः कुपितो रामो विक्रमेण महायशाः

आपगायाः सुपूर्णाया वेगं परिहरेच्छरैः

सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत्

असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम्

भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः

वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः

संहृत्य वा पुनर्लोकान् विक्रमेण महायशाः

शक्तः पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः

हि रामो दशग्रीव शक्यो चेतुं त्वया युधि

रक्षसां वापि लोकेन स्वर्गः पापजनैरिव

तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि

अयं तस्य वधोपायस्तं ममैकमनाः शृणु

भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा

श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता

नैव देवी गन्धर्वी नाप्सरा नापि दानवी

तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत्

तस्यापहर भार्यां त्वं प्रमथ्य तु महावने

सीतया रहितः कामी रामो हास्यति जीवितम्

अरोचयत तद्वाक्यं रावणो राक्षसाधिपः

चिन्तयित्वा महाबाहुरकम्पनमुवाच

बाढं काल्यं गमिष्यामि ह्येकः सारथिना सह

आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम्

अथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः

रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन्

रथो राक्षसेन्द्रस्य नक्षत्रपथगो महान्

सञ्चार्यमाणः शुशुभे जलदे चन्द्रमा इव

मारीचाश्रमं प्राप्य ताटकेयमुपागमत्

मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः

तं स्वयं पूजयित्वा तु आसनेनोदकेन

अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्

कच्चित् सुकुशलं राजन् लोकानां राक्षसेश्वर

आशङ्के नाथ जाने त्वं यतस्तूर्णमिहागतः

एवमुक्तो महातेजा मारीचेन रावणः

ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः

जनस्थानमवध्यं तत् सर्वं युधि निपातितम्

तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे

राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत्

त्वया राक्षसशार्दूल को नन्दति निन्दितः

सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे

रक्षोलोकस्य सर्वस्य कः शृङ्गं छेत्तुमिच्छति

प्रोत्साहयति कश्चित्त्वां हि शत्रुरसंशयः

आशीविषमुखाद्दंष्ट्रामुद्धुर्तुं चेच्छति त्वया

कर्मणा तेन केनाऽसि कापथं प्रतिपादितः

सुखसुप्तस्य ते राजन् प्रहृतं केन मूर्धनि

विशुद्धवंशाभिजनाग्रहस्तस्तेजोमदः संस्थितदोर्विषाणः

उदीक्षितुं रावण नेह युक्तः संयुगे राघवगन्धहस्ती

असौ रणान्तस्थितिसन्धिवालो विदग्धरक्षोमृगहा नृसिंहः

सुप्तस्त्वया बोधयितुं युक्तः शराङ्गपूर्णो निशितासिदंष्ट्रः

चापावहारे भुजवेगपङ्के शरोर्मिमाले सुमहाहवौघे

रामपातालमुखेऽतिघोरे प्रस्कन्दितुं राक्षसराज युक्तम्

प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ

त्वं स्वेषु दारेषु रमस्व नित्यं रामः सभार्यो रमतां वनेषु

एवमुक्तो दशग्रीवो मारीचेन रावणः

न्यवर्तत पुरीं लङ्कां विवेश गृहोत्तमम्