Kanda 3 ARK-030-Kharasya Vadhaha

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः

स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत्

एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम

शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि

एषा बाणविनिर्भिन्ना गदा भूमितलं गता

अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी

यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम्

राक्षसानां करोमीति मिथ्या तदपि ते वचः

नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः

प्राणानपहरिष्यामि गरुत्मानमृतं यथा

अद्य ते छिन्नकण्ठस्य फेनबुद्बुदभूषितम्

विदारितस्य मद्बाणैर्मही पास्यति शोणितम्

पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः

स्वप्स्यसे गां समालिङ्ग्य दुर्लभां प्रमदामिव

प्रवृद्धनिद्रे शयिते त्वयि राशक्षसपांसने

भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे

जनस्थाने हतस्थाने तव राक्षस मच्छरैः

निर्भया विचरिष्यन्ति सर्वतो मुनयो वने

अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः

बाष्पार्द्रवदना दीना भयादन्यभयावहाः

अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः

अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः

नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक

यत्कृते शङ्कितैरर्ग्नौ मुनिभिः पात्यते हविः

तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे

खरो निर्भर्त्सयामास रोषात्खरतरस्वनः

दृढं खल्ववलिप्तोऽसि भयेष्वपि निर्भयः

वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो बुद्ध्यसे

कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये

कार्याकार्यं जानन्ति ते निरस्तषडिन्द्रियाः

ददर्श महासालमविदूरे निशाचरः

रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्

तमुत्पाटयामास सन्दश्य दशनच्छदम्

तं समुत्क्षिप्य बाहुभ्यां विनद्य महाबलः

राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्

तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान्

रोषमाहारयत्तीव्रं निहन्तुं समरे खरम्

जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः

निर्बिभेद सहस्रेण बाणानां समरे खरम्

तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम्

गिरेः प्रस्रवणस्येव तोयधारावरिस्रवः

विह्वलः कृतो बाणैः खरो रामेण संयुगे

मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम्

तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्

अपासर्पत् प्रतिपदं किञ्चित्त्वरितविक्रमः

ततः पावकसङ्काशं वधाय समरे शरम्

खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्

तं दत्तं मघवता सुरराजेन धीमता

सन्दधे चापि धर्मात्मा मुमोच खरं प्रति

विमुक्तो महाबाणो निर्घातसमनिस्वनः

रामेण धनुरायम्य खरस्योरसि चापतत्

पपात खऱो भूमौ दह्यमानः शराग्निना

रुद्रेणेव विनिर्दग्धः श्वेतारण्ये यथान्तकः

वृत्र इव वज्रेण फेनेन नमुचिर्यथा

बलो वेन्द्राशनिहतो निपपात हतः खरः

ततो राजर्षयः सर्वे सङ्गताः परमर्षयः

सभाज्य मुदिता राममिदं वचनमब्रुवन्

एतदर्थं महातेजा महेन्द्रः पाकशासनः

शरभङ्गाश्रमं पुण्यमाजगाम पुरन्दरः

आनीतस्त्वमिमं देशमुपायेन महर्षिभिः

एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम्

तदिदं नः कृतं कार्यं त्वया दशरथात्मज

सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः

दुन्दुभींश्चाभिनिघ्नन्तः पुष्पवर्षं समन्ततः

रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा

अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः

चतुर्दशसहस्राणिरक्षसां भीमकर्मणाम्

खरदूषणमुख्यानां निहतानि महाहवे

अहो बत महत् कर्म रामस्य विदितात्मनः

अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते

इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम्

एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया

गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी

ततो रामस्तु विजयीपूज्यमानो महर्षिभिः

प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः

तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्

बभूव हृष्टा वैदेही भर्तारं परिषस्वजे

मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान्

रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा

ततस्तु तं राक्षससङ्घमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः

पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा