Kanda 3 ARK-029-Khara Nribhartha Sanam

खरं तु विरथं रामो गदापाणिमवस्थितम्

मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्

गजाश्वरथसम्बाधे बले महति तिष्ठता

कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम्

उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्

त्रयाणामपि लोकानामीश्वरोऽपि तिष्ठति

कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर

तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम्

लोभात् पापानि कुर्वाणः कामाद्वा यो बुध्यते

भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव

वसतो दण्डकारण्ये तापसान् धर्मचारिणः

किन्नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस

चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः

ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः

अवश्यं लभते जन्तुः फलं पापस्य कर्मणः

घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम्

नचिरात् प्राप्यते लोके पापानां कर्मणां फलम्

सविषाणामिवान्नानां भुक्तानां क्षणदाचर

पापमाचरतां घोरं लोकस्याप्रियमिच्छताम्

अहमासादितो राज्ञा प्राणान् हन्तु निशाचर

अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः

विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः

ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः

तानद्य निहतः सङ्ख्ये ससैन्योऽनुगमिष्यसि

अद्य त्वां पतितं बाणैः पश्यन्तु परमर्षयः

निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा

प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम

अद्य ते पातयिष्यामि शिरस्तालफलं यथा

एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः

प्रत्युवाच खरो रामं प्रहसन् क्रोधमूर्च्छितः

प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज

आत्मना कथमात्मानमप्रशस्यं प्रशंससि

विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः

कथयन्ति ते किञ्चित्तेजसा स्वेन गर्विताः

प्राकृतास्त्वकृतात्मानो लोके क्षत्त्रियपांसनाः

निरर्थकं विकत्थन्ते यथा राम विकत्थसे

कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति

मृत्युकाले हि सम्प्राप्ते स्वयमप्रस्तवे स्तवम्

सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम्

सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना

तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्

धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्

पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव

त्रयाणामपि लोकानां पाशहस्त इवान्तकः

कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि त्वहम्

अस्तं गच्छेद्धि सविता युद्धविघ्नस्ततो भवेत्

चतुर्दश सहस्त्राणि राक्षसानां हतानि ते

त्वद्विनाशात् करोम्येष तेषामश्रुप्रमार्जनम्

इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदः

खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा

खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा

भस्म वृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः

तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम्

अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः

सा विकीर्णा शरैर्भग्ना पपात धरणीतले

गदा मन्त्रौषधबलैर्व्यालीव विनिपातिता