Kanda 3 ARK-028-Rama Khara Yuddham

निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह

खरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम्

दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः

हतमेकेन रामेण त्रिशिरोदूषणावपि

तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः

आससाद खरो रामं नमुचिर्वासवं यथा

विकृष्य बलवच्चापं नाराचान् रक्तभोजनान्

खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव

ज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्

चकार समरे मार्गान् शरै रथगतः खरः

सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः

पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः

सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः

नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः

तद्बभूव शितैर्बाणैः खररामविसर्जितैः

पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम्

शरजालावृतः सूर्यो तदा स्म प्रकाशते

अन्योन्यवधसंरम्भादुभयोः सम्प्रयुद्ध्यतोः

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः

आजघान खरो रामं तौत्रैरिव महाद्विपम्

तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्

ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्

हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्

परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्

दृष्टवा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा

ततः सूर्यनिकाशेन रथेन महता खरः

आससाद रणे रामं पतङ्ग इव पावकम्

ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः

खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम्

पुनस्त्वपरान् सप्त शरानादाय वर्मणि

निजघान खरः क्रुद्धः शक्राशनिसमप्रभान्

ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः

पपात कवचं भूमौ रामस्यादित्यवर्चसः

ततः शरसहस्रेण राममप्रितमौजसम्

अर्दयित्वा महानादं ननाद समरे खरः

शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः

रराज समरे रामो विधूमोऽग्निरिव ज्वलन्

ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः

चकारान्ताय रिपोः सज्यमन्यन्महद्धनुः

सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा

वरं तद्धनुरुद्यम्य खरं समभिधावत

ततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः

बिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम्

दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः

जगाम धरणीं सूर्यो देवतानामिवाज्ञया

तं चतुर्भिः खरः क्रद्धो रामं गात्रेषु मार्गणैः

विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः

रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः

विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्

धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे

मुमोच परमेष्वासः षट् शरानभिलक्षितान्

शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत्

त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान

ततः पश्चान्महातेजा नाराचान् भास्करोपमान्

जिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे

ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्

षष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः

त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः

द्वादशेन तु बाणेन खरस्य सशरं धनुः

छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव

त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्

प्रभग्नधन्वा विरथो हताश्वो हतसारथिः

गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा

तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च

अपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः