खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः
राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत्
मां नियोजय विक्रान्त सन्निवर्तस्व साहसात्
पश्य रामं महाबाहुं संयुगे विनिपातितम्
प्रतिजानामि ते सत्यमायुधं चाहमालभे
यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्
अहं वास्य रणे मृत्युरेष वा समरे मम
विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव
प्रहृष्टे वा हते रामे जनस्थानं प्रयास्यसि
मयि वा निहते रामं संयुगायोपयास्यसि
खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः
गच्छ युद्ध्येत्यनुज्ञातो राघवाभिमुखो ययौ
त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पवर्तः
शरधारासमूहान् स महामेघ इवोत्सृजन्
व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः
धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान्
स सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान्
बभूवातीव बलिनोः सिंहकुञ्जरयोरिव
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः
अमर्षी कुपुतो रामः संरब्धमिदमब्रवीत्
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्
पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः
एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान्
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश
चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः
अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्
ततो हतरथात्तस्मादुत्पतन्तं निशाचरम्
बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः
सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः
शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः
स भूमौ रुधिरोद्गारी रामबाणाभिपीडितः
न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः
हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव
तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्
राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा