Kanda 3 ARK-027-Thrishiro Vadhaha

खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः

राक्षसस्त्रिशिरा नाम सन्निपत्येदमब्रवीत्

मां नियोजय विक्रान्त सन्निवर्तस्व साहसात्

पश्य रामं महाबाहुं संयुगे विनिपातितम्

प्रतिजानामि ते सत्यमायुधं चाहमालभे

यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्

अहं वास्य रणे मृत्युरेष वा समरे मम

विनिवृत्य रणोत्साहान्मुहूर्तं प्राश्निको भव

प्रहृष्टे वा हते रामे जनस्थानं प्रयास्यसि

मयि वा निहते रामं संयुगायोपयास्यसि

खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः

गच्छ युद्ध्येत्यनुज्ञातो राघवाभिमुखो ययौ

त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता

अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पवर्तः

शरधारासमूहान् महामेघ इवोत्सृजन्

व्यसृजत्सदृशं नादं जलार्द्रस्य तु दुन्दुभेः

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः

धनुषा प्रतिजग्राह विधून्वन् सायकान् शितान्

सम्प्रहारस्तुमुलो रामत्रिशिरसोर्महान्

बभूवातीव बलिनोः सिंहकुञ्जरयोरिव

ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः

अमर्षी कुपुतो रामः संरब्धमिदमब्रवीत्

अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्

पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः

एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान्

त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश

चतुर्भिस्तुरगानस्य शरैः सन्नतपर्वभिः

न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः

अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्

रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्

ततो हतरथात्तस्मादुत्पतन्तं निशाचरम्

बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः

सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः

शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः

भूमौ रुधिरोद्गारी रामबाणाभिपीडितः

न्यपतत् पतितैः पूर्वं स्वशिरोभिर्निशाचरः

हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः

द्रवन्ति स्म तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव

तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्

राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा