Kanda 3 ARK-025-Ramena Kharasainya Samharaha

अवष्टब्धधनुं रामं क्रुद्धं रिपुघातिनम्

ददर्शाश्रममागम्य खरः सह पुरस्सरैः

तं दृष्ट्वा सशरं चापमुद्यम्य खरनिस्वनम्

रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्

खरस्याज्ञया सूतस्तुरगान् समचोदयत्

यत्र रामो महाबाहुरेको धून्वन् स्थितो धनुः

तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः

नर्दमाना महानादं सचिवाः पर्यवारयन्

तेषां यातुधानानां मध्ये रथगतः खरः

बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः

ततः शरसहस्रेण राममप्रतिमौजसम्

अर्दयित्वा महानादं ननाद समरे खरः

ततस्तं भीमधन्वानं क्रुद्धा सर्वे निशाचारः

रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्

मुद्गरैः पट्टिशैः शूलैः प्रासैः खड्गैः परश्वधैः

राक्षासाः समरे रामं निजघ्नू रोषतत्पराः

अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव

गजैः पर्वतकूटाभै रामं युद्धे जिघासवः

ते रामे शरवर्षाणि व्यसृजन् रक्षासां गणाः

शैलेन्द्रमिव धाराभिर्वर्षमाणा बलाहकाः

तैः परिवृतो घोरै राघवो रक्षसां गणैः

तानि मुक्तानि शस्त्राणि यातुधानैः राघवः

प्रतिजग्राह विशिखैर्नद्योघानिव सागरः

तैः प्रहरणैर्घोरैर्भिन्नगात्रो विव्यथे

रामः प्रादीप्तैर्बहुभिर्वज्रैरिव महाचलः

विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः

बभूव रामः सन्ध्याभ्रैर्दिवाकर इवावृतः

विषेदुर्देगन्धर्वाः सिद्धाश्च परमर्षयः

एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्

ततो रामः सुसङ्क्रुद्धो मण्डलीकृतकार्मुकः

ससर्ज विशिखान् बाणान् शतशोथ सहस्रशः

दुरावारान् दुर्विषहान् कालदण्डोपमान् रणे

मुमोच लीलया रामः कङ्कपत्त्रानजिह्मगान्

ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया

आददू रक्षसां प्राणान् पाशाः कालकृता इव

भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः

अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः

असङ्ख्येयास्तु रामस्य सायकाश्चापमण्डलात्

विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः

बीहून् सहस्ताभरणानूरून् करिकरोपमामान्

चिच्छेद रामः समरे शतशोथ सहस्रशः

हयान् काञ्चनसन्नाहान् रथयुक्तान् ससारथीन्

गजांश्च सगजारोहान् सहयान् सादिनस्तथा

पदातीन् समरे हत्वा ह्यनयद्यमसादनम्

ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः

भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः

तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः

रामेण सुखं लेभे शुष्कं वनमिवाग्निना

केचिद्भीमबलाः शूराः शूलान् खङ्गान् परश्वधान्

रामस्याभिमुखं गत्वा चिक्षिपुः परमायुधान्

तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः

जहार समरे प्राणांश्चिच्छेद शिरोधरान्

ते छिन्नशिरसः पेतुश्छिन्नवर्मशरासनाः

सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा

अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः

खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः

तान् सर्वान् पुनरादाय समाश्वास्य दूषणः

अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः

निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः

राममेवाभ्यधावन्त सालतालशिलायुधाः

सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे

द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः

तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्

रामस्य महाघोरं पुनस्तेषां रक्षसाम्

ते समन्तादभिक्रुद्धा राघवं पुनरभ्ययुः

तैश्च सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः

राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः

कृत्वा भैरवं नादमस्रं परमभास्वरम्

संयोजयत गान्धर्वं राक्षसेषु महाबलः

ततः शरसहस्राणि निर्ययुश्चापमण्डलात्

सर्वा दश दिशो बाणैरावार्यन्त समागतैः

नाददानं शरान् घोरान्न मुञ्चन्तं शिलीमुखान्

विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः

शरान्धकारमाकाशमावृणोत्सदिवाकरम्

बबूवावस्थितो रामः प्रवमन्निव तान् शरान्

युगपत्पतमानैश्च युगपच्च हतैर्भृशम्

युगपत्पतितैश्चैव विकीर्णा वसुधाऽभवत्

निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः

तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः

सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा

ऊरुभिर्जानुभिश्छिन्नैर्नानारूपविभूषणैः

हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः

चामरैर्व्यजनैश्छत्त्रैर्ध्वजैर्नानाविधैरपि

रामस्य बाणाभिहतैर्विचित्रैः शूलपट्टिशैः

खङ्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः

चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः

विच्छिन्नैः समरे भूमिः विकीर्णाऽभूद्भयङ्करा