Kanda 3 ARK-024-Ramasya Yudhdhodhyogaha

आश्रमं प्रतियाते तु खरे खरपराक्रमे

तानेवोत्पातिकान् रामः सह भ्रात्रा ददर्श

तानुत्पातान् महाघोरानुत्थितान् रोमहर्षणान्

प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्

इमान् पश्य महाबाहो सर्वभूतापहारिणः

समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान्

अमी रुधिरधारास्तु विसृजन्तः खरस्वनान्

व्योम्निमेघा विवर्तन्ते परुषा गर्दभारुणाः

सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः

रुक्मपृष्ठानि चापानि विवेष्टन्ते लक्ष्मण

यादृशा इह कूजन्ति पक्षिणो वनचारिणः

अग्रतो नो भयं प्राप्तं संशयो जीवितस्य

अयमाख्यानि मे बाहुः स्फुरमाणो मुहुर्मुहुः

सन्निकर्षे तु नः शूर जयं शत्रोः पराजयम्

सप्रभं प्रसन्नं तव वक्त्रं हि लक्ष्यते

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण

निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः

रक्षसां नर्दतां घोरः श्रूयते महाध्वनिः

आहतानां भेरीणां राक्षसैः क्रूरकर्मभिः

आनागतविधानं तु कर्तव्यं शुभमिच्छता

आपदं शङ्कमानेन पुरुषेण विपश्चिता

तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः

गुहामाश्रय शैलस्य दुर्गां पादपसङ्कुलाम्

प्रतिकूलितुमिच्छामि नहि वाक्यमिदं त्वया

शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम्

त्वं हि शूरश्च बलवान् हन्यां ह्येतान्न संशयः

स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान्

एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया

शरानादाय चापं गुहां दुर्गां समाश्रयत्

तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया

हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्

तेनाग्निनिकाशेन कवचेन विभूषितः

बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः

चापमुद्यम्य महच्छरानादाय वीर्यवान्

बभूवावस्थितस्तत्रज्यास्वनैः पूरयन् दिशः

ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः

समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः

ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः

समेत्य चोचुः सहिता अन्योन्यं पुण्यकर्मणः

स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः

जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्

चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्

एवमुक्त्वा पुनः प्रोचुरालोक्य परस्परम्

चतुर्दश सहस्त्राणि रक्षसां भीमकर्मणाम्

एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति

इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः

जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः

आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम्

दृष्ट्वा सर्वाणि भूतानि भयाद्विव्यथिरे तदा

रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः

बभूव रूपं क्रुद्धस्य रुद्रस्येव पिनाकिनः

ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्

अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत

सिंहनादं विसृजतामन्योन्यमभिगर्जताम्

चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः

विप्रघुष्टस्वनानां दुन्दुभींश्चापि निघ्नताम्

तेषां सुतुमुलः शब्दः पूरयामास तद्वनम्

तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः

दुद्रुवुर्यत्र निःशब्दं पृष्ठतो व्यलोकयन्

तत्त्वनीकं महावेगं रामं समुपसर्पत

धृतनानाप्रहरणं गम्भीरं सागरोपमम्

रामोऽपि चारयन् चक्षुः सर्वतो रणपण्डितः

ददर्श खरसैन्यं तद्युद्धाभिमुखमुत्थितम्

वितत्य धनुर्भीमं तूण्योश्चोद्धृत्य सायकान्

क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्

दुष्प्रेक्षः सोभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन्

तं दृष्ट्वा तेजसाविष्टं प्राद्रवन्वनदेवताः

तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा

दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः

आविष्टं तेजसा रामं सङ्ग्रामशिरसि स्थितम्

दृष्ट्वा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः

तत्कार्मुकैराभरणैर्ध्वजैश्च तैर्वर्मभिश्चाग्निसमानवर्णैः

बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रवृन्दम्