Kanda 3 ARK-023-Kharena Utpatha Darshanam

तस्मिन् याते जनस्थानादशिवं शोणितोदकम्

अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः

समे पुष्पचिते देशे राजमार्गे यदृच्छया

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्

अलातचक्रप्रतिमं परिगृह्य दिवाकरम्

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्

समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः

जनस्थानसमीपे तु समागम्य खरस्वनाः

विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः

व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम्

अशिवं यातुधानानां शिवा घोरा महास्वनाः

प्रभिन्नगिरि सङ्काशास्तोयशोणितधारिणः

आकाशं तदनाकाशं चक्रुर्मीमा बलाहकाः

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्

दिशो वा विदिशो वापि व्यक्तं चकाशिरे

खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः

कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः

नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः

नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः

कबन्धः परिघाभासो दृश्यते भास्करान्तिके

जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः

प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः

उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः

संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः

तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः

उद्धूतश्च विना वातं रेणुर्जलधरारुणः

वीचीकूचिति वाश्यन्त्यो बभूवुस्तत्र शारिकाः

उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः

प्रचचाल मही सर्वा सशैलवनकानना

खरस्य रथस्थस्य नर्दमानस्य धीमतः

प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत

सास्रा समपद्यते दृष्टिः पश्यमानस्य सर्वतः

ललाटेः रुजा जाता मोहान्न्यवर्तत

तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्

अब्रवीद्राक्षसान् सर्वान् प्रहसन् खरस्तदा

महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्

चिन्तयाम्यहं वीर्याद्बलवान् दुर्बलानिव

तारा अपि शरैस्थीक्ष्णैः पातयामि नभःस्थलात्

मृत्युं मरणधर्मेण सङ्क्रुद्धो योजयाम्यहम्

राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम्

अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे

सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः

यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः

क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः

युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम्

देवराजमपि क्रुद्धो मत्तैरावतयायिनम्

वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ

सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः

प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता

समीयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः

ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः

समेत्य चोचुः सहितास्तेऽन्योन्यं पुम्यकर्मणः

स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसङ्गताः

जयतां राघवः सङ्ख्ये पौलस्त्यान् रजनीचरान्

चक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान्

एतच्चन्यच्च बहुशो ब्रुवाणाः परमर्षयः

जातकौतूहलास्तत्र विमानस्थाश्च देवताः

ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्

रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः

तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः

श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः

दुर्जयः करवीराक्षः परुषः कालकार्मुकः

मेघमाली महामाली सर्पास्यो रुधिराशनः

द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्

महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा

चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः

सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना

तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ