Kanda 3 ARK-021-Kharamthike Shoorpanakaa Shokaha

पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः

उवाच व्यक्तया वाचा तामनर्थार्थमागताम्

मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः

त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः

भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः

घ्नन्तोऽपि निहन्तव्या कुर्युर्वचो मम

किमेतच्छ्रोतुमिच्छामि कारणं युत्कृते पुनः

हा नाथेति विनर्दन्ती सर्पवल्लुठसि क्षितौ

अनाथवद्विलपसि नाथे तु मयि संस्थिते

उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह

इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता

विमृज्य नयने सास्त्रे खरं भ्रातरमब्रवीत्

अस्मीदानीमहं प्राप्ता हृतश्रवणनासिका

शोणितौघपरिक्लिन्ना त्वया परिसान्त्विता

प्रेषिताश्च त्वया वीर राक्षसास्ते चुतुर्धश

निहन्तुं राघवं क्रोधान्मत्प्रियार्थं सलक्ष्मणम्

ते तु रामेण सामर्षाः शूलपट्टिशपाणयः

समरे निहताः सर्वे सायकैर्मर्मभेदिभिः

तान् दृष्ट्वा पतितान् भूमौ क्षणेनैव महाबलान्

रामस्य महत् कर्म महांस्त्रासोभवन्मम

अहमस्मि समुद्विग्ना विषण्णा निशाचर

शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी

विषादनक्राध्युषिते परित्रासोर्मिमालिनि

किं मां त्रायसे मग्नां विपुले शोकसागरे

एते निहता भूमौ रामेण निशितैः शरैः

येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः

रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर

दण्डकारण्यनिलयं जहि राक्षसकण्टकम्

यदि रामं ममामित्रं त्वमद्य वधिष्यसि

तव चैवाग्रतः प्राणांसत्यक्ष्यामि निरपत्रपा

बुद्ध्याहमनुपश्यामि त्वं रामस्य संयुगे

स्थातुं प्रतिमुखे शक्तः सबलश्च महात्मनः

शूरमानी शूरस्त्वं मिथ्यारोपितविक्रमः

मानुषौ यौ शक्नोषि हन्तुं तौ रामलक्ष्मणौ

रामेण यदि ते शक्तिस्तेजो वास्ति निशाचर

दण्डकारण्यनिलयं जहि तं कुलपांसन

निस्सत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह

अपयाहि जनस्थानात्त्वरितः सहबान्धवः

रामतेजोभिभूतो हि त्वं क्षिप्रं विनशिष्यसि

हि तेजस्समायुक्तो रामो दशरथात्मजः

भ्राता चास्य महावीर्यो येन चास्मि विरूपिता

भ्रातुः समीपे दुःखार्ता नष्टसञ्ज्ञा बभूव

कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता