Kanda 3 ARK-020-Chaturdhasha Rakshasa Samharaha

ततः शूर्पणखा घोरा राघवाश्रममागता

रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया

ते रामं पर्णशालायामुपविष्टं महाबलम्

ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन

तान् दृष्ट्वा राघवः श्रीमानागतां तां राक्षसीम्

अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्

मुहुर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः

इमानस्या वधिष्यामि पदवीमागतानिह

वाक्यमेतत्ततः श्रुत्व रामस्य विदितात्मनः

तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्

राघवोऽपि महञ्चापं चामीकरविभूषितम्

चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्

पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ

प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ

वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ

युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे

ऋषीणां तु नियोगेन प्राप्तोऽहं सशरायुधः

तिष्ठतैवात्र सन्तुष्टा नोपावर्तितुमर्हथ

यदि प्राणैरिहार्थो वा निवर्तध्वं निशाचराः

तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश

ऊचुर्वाचं सुसङ्क्रुद्धा ब्रह्मघ्नाः शूलपाणयः

क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः

त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि

का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि

अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहव

एहि बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः

प्राणांस्त्यक्षङसि वीर्यं धनुश्च करपीडितम्

तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश

तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः

ततः पश्चान्महातेजा नाराचान् सूर्यसन्निभान्

जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्

गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्

मुमोच राघवो बाणान् वज्रानिव शतक्रतुः

ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः

विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः

ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः

निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः

तान् दृष्ट्वा पतितान् भूमौ राक्षसी क्रोधमूर्च्छिता

परित्रस्ता पुनस्तत्र व्यसृजद्भैरवस्वनान्

पपात पुनरेवार्ता सनिर्यासेव सल्लकी

निपातितान् दृश्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः

वधं तेषां निखिलेन रक्षसां शशंस सर्वं भगीनी खरस्य सा