Kanda 3 ARK-017-Shoorpanakha Aagamanam

कृताभिषेको रामस्तु सीता सौमित्रिरेव

तस्माद्गोदावरीतीरात्ततो जग्मुः स्वामाश्रमम्

आश्रमं तमुपागम्य राघवः सह लक्ष्मणः

कृत्वा पौर्वह्णिकं कर्म पर्णशालामुपागमत्

उवास सुखितस्तत्र पूज्यमानो महर्षिभिः

लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः

रामः पर्णशालायामासीनः सह सीतया

विरराज महाबाहुश्चित्रया चन्द्रमा इव

तथासीनस्य रामस्य कथासंसक्तचेतसः

तं देशं राक्षसी काचिदाजगाम यदृच्छाया

सा तु शूर्मणखा नाम दशग्रीवस्य रक्षसः

भगिनी राममासाद्य ददर्श त्रिदशोपमम्

सिंहोरस्कं महाबाहुं पद्मपत्त्रनिभेक्षणम्

आजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम्

गजविक्रान्तगमनं जटामण्डलधारिणम्

सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्

राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम्

बभूवेन्द्रोपमं दृष्टवा राक्षसी काममोहिता

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी

विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा

प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा

तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी

न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना

शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत्

आगतस्त्वमिमं देशं कथं राक्षससेवितम्

किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि

एवमुक्तस्तु राक्षस्या शूर्पनख्या परन्तपः

ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे

अनृतं नहि रामस्य कदाचिदपि सम्मतम्

विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य

आसीद्दशरथो नाम राजा त्रिदशविक्रमः

तस्याहमग्रजः पुत्रो रामो नाम जनैःश्रुतः

भ्राताऽयं लक्ष्मणो नाम यमीयान् मामनुव्रतः

इयं भार्या वैदेही मम सीतेति विश्रुता

नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः

घर्मार्थं धर्मकाङ्क्षी वनं वस्तुमिहागतः

त्वां तु वेदितुमिच्छामि कथ्यतां काऽसि कस्य वा

नहि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे

इह वा किन्निमित्तं त्वमागता ब्रूहि तत्त्वतः

साऽब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता

श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम

अहं शूर्पणखा नाम राक्षसी कामरूपिणी

अरण्यं विचरामीदमेका सर्वभयङ्करा

रावणो नाम मे भ्राता बलीयान् राक्षसेश्वरः

वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः

प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः

विभीषणस्तु धर्मात्मा तु राक्षसचेष्टितः

तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात्

समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्

अहं प्रभावमम्पन्ना स्वच्छन्दबलगामिनी

चिराय भव मे भर्ता सीतया किं करिष्यसि

विकृता विरूपा चेयं सदृशी तव

अहमेवानुरूपा ते भार्यारूपेण पश्य माम्

इमां विरूपामसतीं करालां निर्णतोदरीम्

अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम्

ततः पर्वतशृङ्गाणि वनानि विविधानि

पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि

इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्

इदं वचनमारेभे वक्तुं वाक्यविशारदः