Kanda 3 ARK-016-Hemantharthu Varnanam

वसतस्तस्य तु सुखं राघवस्य महात्मनः

शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते

कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः

प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम्

प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान्

पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत्

अयं कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद

अलङ्कृत इवाभाति येन संवत्सरः शुभः

नीहारपरुषो लोकः पृथिवी सस्यशालिनी

जलान्यनुपभोग्यानि सुभगो हव्यवाहनः

नवाग्रयणपूजाभिरभ्यर्च्य पितृदेवताः

कृताग्रयणकाः काले सन्तो विगतकल्मषाः

प्राज्यकामा जनपदाः सम्पन्नतरगोरसाः

विचरन्ति महीपाला यात्रास्था विजिगीषवः

सेवमाने दृढं सूर्ये दिशमन्तकसेविताम्

विहीनतिलकेव स्त्री नोत्तरा दिक्र प्रकाशते

प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम्

यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः

अत्यन्तसुखसञ्चारा मध्याह्ने स्पर्शतः सुखाः

दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः

मृदुसूर्याः सनीहाराः पटुशीताः समारूताः

शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम्

निवृत्ताकाशशयनाः पुष्यनीता हिमारूणाः

शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम्

रविसङ्क्रान्तसौभाग्यस्तुषारारुणमण्डलः

निःश्वासान्ध इवादर्शश्चन्द्रमा प्रकाशते

ज्योत्स्नी तुषारमलिना पौर्णमास्यां राजते

सीतेव चातपश्यामा लक्ष्यते तु शोभते

प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम्

प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः

बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति

शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः

खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः

शोभन्ते किञ्चिदानम्राः शालयः कनकप्रभाः

मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः

दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते

अग्राह्यवीर्यः पूर्वाह्णे मध्यह्ने स्पर्शतः सुखः

संरक्तः किञ्चिदापाण्डुरातपः शोभते क्षितौ

अवश्यायनिपातेन किञ्चित्प्रक्लिन्नशाद्वला

वनानां शोभते भूमिर्निविष्टतरुणातपा

स्पृशंस्तु विपुलं शीतमुदकं द्विरदः सुखम्

अत्यन्ततृषितो वन्यः प्रतिसंहरते करम्

एते हि समुपासीना विहगा जलचारिणः

विगाहन्ति सलिलमप्रगल्भा इवाहवम्

अवश्यायतमोनद्धा नीहारतमसावृताः

प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः

बाष्पसञ्छन्नसलिला रुतविज्ञेयसारसाः

हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम्

तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य

शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम्

जराजर्झरितैः पद्मैः शूर्णकेसरकर्णिकैः

नालशेषैर्हिमध्वस्तैर्न भान्ति कमलाकराः

अस्मिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः

तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे

त्यक्त्वा राज्यं मानं भोगांश्च विविधान् बहून्

तपस्वी नियताहारः शेते शीते महीतले

सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः

वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूनदीम्

अत्यन्तसुखसंवृद्धः सुकुमारः सुखोचितः

कथं न्वपररात्रेषु सरयूमवगाहते

पद्मपत्त्रेक्षणो वीरः शयामो निरुदरो महान्

धर्मज्ञः सत्यवादी ह्रीनिषेधो जितेन्द्रियः

प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः

सन्त्यज्य विविधान् भोगानार्यं सर्वात्मना श्रितः

जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना

वनस्थमपि तापस्ये यस्त्वामनुविधीयते

पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति

ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः

भर्ता दशरथो यस्याः साधुश्च भरतः सुतः

कथं नु साम्बा कैकेयी तादृशी क्रूरशीलिनी

इत्येवं लक्ष्मणे वाक्यं स्नेहाद् ब्रुवति धार्मिके

परिवादं जनन्यास्तमसहन् राघवोऽब्रवीत्

तेऽम्बा मध्यमा तात गर्हितव्या कथञ्चन

तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु

निश्चितापि हि मे बुद्धिर्वनवासे दृढब्रता

भरतस्नेहसन्तप्ता बालिशीक्रियते पुनः

संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि

हृद्यान्यमृतकल्पानि मनः प्रह्लादनानि

कदान्वहं समेष्यामि भरतेन महात्मना

शत्रुघ्नेन वीरेण त्वाया रघुनन्दन

इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम्

चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया

तर्पयित्वाथ सलिलैस्ते पितॄन् दैवतानि

स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः

कृताभिषेकः रराज रामः सीताद्वितीयः सह लक्ष्मणेन

कृताभिषेको गिरिराजपुत्र्या रुद्रः सनन्दी भगवानिवेशः