Kanda 3 ARK-015-Panchavatyam Parnashala Nirmanam

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्

उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम्

आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा

अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः

सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि

आश्रमः कतरस्मिन्नो देशे भवति सम्मतः

रमते यत्र वैदेही त्वमहं चैव लक्ष्मण

तादृशो दृश्यातां देशः सन्निकृष्टजलाशयः

वनरामण्यकं यत्र स्थलरामण्यकं तथा

सन्निकृष्टं यत्र स्यात् समित्पुष्पकुशोदकम्

एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः

सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत्

परवानस्मि काकुस्थ त्वयि वर्षशतं स्थिते

स्वयं तु रुचिरे देशे क्रियातामिति मां वद

सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः

विमृशन् रोचयामास देशं सर्वगुणान्वितम्

तं रुचिरमाक्रम्य देशमाश्रमकर्मणि

हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत्

अयं देशः समः श्रीमान् पुष्पितैस्तरुभिर्वृतः

इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि

इयमादित्यसङ्काशैः पद्मैः सुरभिगन्धिभिः

अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता

इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता

हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता

नातिदूरेण चासन्ने मृगयूथनिपीडिताः

मयूरनादिता रम्याः प्रांशवो बहुकन्दराः

दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः

सौवर्णै राजतैस्ताम्रैर्देशे देशे धातुभिः

गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः

सालैस्तालैस्तमालैश्च खर्जूरपनसाम्रकैः

निवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः

चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि

पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः

चन्दनैः स्पन्दनैर्नीपैः पर्णासैर्लिकुचैरपि

धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः

इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम्

इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा

एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा

अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः

पर्णशालां सुविपुलां तत्र सङ्खातमृत्तिकाम्

सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम्

शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम्

कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा

समीकृततलां रम्यां चकार लघुविक्रमः

निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम्

गत्वा लक्ष्मणः श्रीमान् नदीं गोदावरीं तदा

स्नात्वा पद्मानि चादाय सफलः पुनरागतः

ततः पुष्पबलिं कृत्वा शान्तिं यथाविधि

दर्शयामास रामाय तदाश्रमपदं कृतम्

तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया

राघवः पर्णशालायां हर्षमाहारयद्भृशम्

सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा

अतिस्निग्धं गाढं वचनं चेदमब्रवीत्

प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो

प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः

भावज्ञेन कृतज्ञेन धर्मज्ञेन लक्ष्मण

त्वाया पुत्रेण धर्मात्मा संवृत्तः पिता मम

एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः

तस्मिन् देशे बहुफले न्यवसत् सुसुखं वशी

कञ्चित् कालं धर्मात्मा सीतया लक्ष्मणेन

अन्वास्यमानो न्यवसत् स्वर्गलोके यथामरः