Kanda 3 ARK-014-Jatayusho Vruthanthaha

अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः

आससाद महाकायं गृध्रं भीमपराक्रमम्

तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ

मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति

तौ मधुरया वाचा सौम्यया प्रीणयन्निव

उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः

तं पितृसखं बुद्ध्वा पूजयामास राघवः

तस्य कुलमव्यग्रमथ पप्रच्छ नाम

रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम्

आचचक्षे द्विजस्तस्मै कुलमात्मानमेव

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्

तान्मे निगदतः सर्वानादितः शृणु राघव

कर्दमः प्रथमस्तेषां विश्रुतस्तदनन्तरः

शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्

स्थाणुर्मरीचिरत्रिश्च क्रुतश्चैव महाबलः

पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव

कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः

प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम्

षष्टिर्दुहितरो राम यशस्विन्यो महायशः

अदितिं दितिं चैव दनुमप्यथ कालिकाम्

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि

तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्

पुत्रांस्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान्

अदितिस्तन्मना राम दितिश्च मनुजर्षभ

कालिका महाबाहो शेषास्त्वमनसोऽभवन्

अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिन्दम

आदित्या वसवो रुद्रा ह्यश्विनौ परन्तप

दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः

तेषामियं वसुमती पुरासीत् सवनार्णवा

दनुस्त्वजनयत् पुत्रमश्वग्रीवमरिन्दम

नरकं कालकं चैव कालिकापि व्यजायत

क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्

ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः

उलूकान् जनयत् क्रौञ्ची भासी भासान् व्यजायत

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः

धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी

शुकी नतां विजज्ञे तु नताया विनता सुता

दश क्रोधवशा राम विजज्ञे ह्यात्मसम्भवाः

मृगीं मगमन्दां हरिं भद्रमदामपि

मातङ्गीमपि शार्दूलीं श्वोतां सुरभिं तथा

सर्वलक्षणसम्पन्नां सुरसां कद्रुकामपि

अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम

ऋक्षाश्च मृगमन्दायाः सृमराश्चमरास्तथा

हर्याश्च हरयोऽपत्यं वानराश्च तरस्विनः

ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्

तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः

मातङ्गास्त्वथ मातङ्ग्या अपत्यं मनुजर्षभ

गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत् सुतान्

दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत् सुतान्

ततो दुहितरौ राम सुरभिर्द्वे व्यजायत

रोहिणीं नाम भद्रं ते गन्धर्वीं यशस्विनीम्

रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान्

सुरसाऽजनयन्नागान् राम कद्रूस्तु पन्नगान्

ब्राह्मणान् क्षत्त्रियान् वैश्यान् शूद्रांश्च मनजर्षभ

सर्वान् पुण्यफलान् वृक्षाननलापि व्याजायत

विनता शुकी पौत्री कद्रूश्च सुरसा स्वसा

कद्रूर्नागं सहस्रस्यं विजज्ञे धरणीधरम्

द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव

तस्माज्जातोऽहमरुणात् सम्पातिस्तु ममाग्रजः

जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम

इदं दुर्गं हि कान्तारं मृगराक्षससेवितम्

सीतां तात रक्षिष्ये त्वयि याते सलक्ष्मणे

जटायुषं तं प्रतिपूज्य राघवो मुदा पिरष्वज्य सन्नतोऽभवत्

पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा सङ्कथितं पुनः पुनः

तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा

जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षन् शलभानिवानलः