Kanda 3 ARK-013-Agastya Rama Samvadaha

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण

अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः

व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा

एषा हि सुकुमारी दुःखैश्च विमानता

प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता

यथैषा रमते राम इह सीता तथा कुरु

दुष्करं कृतवत्येषा वने त्वामनुगच्छति

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन

समस्थमनुरञ्जन्ति विषमस्थं त्यज्यन्ति

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा

गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता

श्लाध्या व्यपदेश्या यथा देवी ह्यरुन्धती

अलङ्कृतोऽयं देशश्च यत्र सौमित्रिणा सह

वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम

एवमुक्तः मुनिना राघवः संयताञ्जलिः

उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्

धन्योस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः

गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति

किन्तु व्यादिश मे देशं सोदकं बहुकाननम्

यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्

ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः

ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः

इतो द्वियोजने तात बहुमूलफलोदकः

देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः

तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह

रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन्

कालोऽयं गतभूयिष्ठो यः कालस्तव राघव

समयो यो नरेन्द्रेण कृतो दशरथेन ते

धन्यस्ते जनको राम राजा रघुनन्दन

यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः

विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ

तपसश्च प्रभावेन स्नेहाद्दशरथस्य

हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया

इह वासं प्रतिज्ञाय मया सह तपोवने

हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते

देशः श्लाघनीयश्च नातिदूरे राघव

प्राज्यमूलफलश्चैव नानाद्विजगणायुतः

विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव

भवानपि सदारश्च शक्तश्च परिरक्षणे

अपि चात्र वसन् राम तापसान् पालयिष्यसि

एतदालक्ष्यते वीर मधूकानां महद्वनम्

उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता

ततः स्थलमुपारुह्य पर्वतस्याविदूरतः

ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः

अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह

सत्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ

तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया

गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ

यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ