Kanda 3 ARK-011-Agastya Mahathyam

अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा

पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम

तौ पश्यमानौ विविधान् शैलप्रस्थान् वनानि

नदीश्च विविधा रम्या जग्मतुः सीतया सह

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः

सरांसि सपद्मानि युक्तानि जलजैः खगैः

यूथबद्धांश्च पृषतान् मदोन्मत्तान्विषाणिनः

महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे

ददृशुः सहिता रम्यं तटाकं योजनायतम्

पद्मपुष्करसम्बाधं गजयूथैरलङ्कृतम्

सारसैर्हंसकादम्बैः सङ्कुलं जलचारिभिः

प्रसन्नसलिले रम्ये तस्मिन् सरसि शुश्रुवे

गीतवादित्रनिर्घोषो तु कश्चन दृश्यते

ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः

मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने

कौतूहलं महज्जातं किमिदं साधु कथ्यताम्

वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो

तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा

प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे

इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्

निर्मितं तपसा राम मुनिना माण्डकर्णिना

हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः

दशवर्षसहस्राणि वायुभक्षो जलाश्रयः

ततः प्रव्यथिताः सर्वे देवाः साग्निपुरो गमाः

अब्रुवन्वचनं सर्वे परस्परसमागताः

अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः

इति संविग्नमनसः सर्वे ते त्रिदिवौकसः

तत्र कर्तुं तपोविघ्नं देवैः सर्वैर्नियोजिताः

प्रधानाप्सरसः पञ्च विद्युच्चलितवर्चसः

अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः

नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये

ताश्चैवाप्सरसः पञ्च मुनेः पत्नीत्वमागताः

तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम्

तथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम्

रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्

तासां सङ्क्रीडमानानामेष वादित्रनिस्वनः

श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः

आश्चर्यमिति तस्यैतद्ववचनं भावितात्मनः

राघवः प्रतिजग्राह सह भ्रात्रा महायशाः

एवं कथयमानस्य ददर्शाश्रममण्डलम्

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्

प्रविश्य सह वैदेह्या लक्ष्मणेन राघवः

उवास मिनिभिः सर्वैः पूज्यमानो महायशाः

तथा तस्मिन् काकुत्स्थः श्रीमत्याश्रममण्डले

उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः

जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्

येषामुषितवान् पूर्वं सकाशे महास्त्रवित्

क्वचित् परिदशान् मासानेकं संवत्सरं क्वचित्

क्वचिच्च चतुरो मासान् पञ्च षट् चापरान् क्वचित्

अपरत्राधिकं मासादप्यर्धमधिकं क्वचित्

त्रीन् मासानष्टमासांश्च राघवो न्यवसत् सुखम्

तथा संवसतस्तस्य मुनीनामाश्रमेषु वै

रमतश्चानुकूल्येन ययुः संवसरा दश

परिवृत्त्य धर्मज्ञो राघवः सह सीतया

सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम

तमाश्रममासाद्य मुनिभिः प्रतिपूजितः

तत्रापि न्यवसद्रामः किञ्चित्कालमरिन्दमः

अथाश्रमस्थो विनयात् कदाचित्तं महामुनिम्

उपसीनः काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्

अस्मिन्नरण्ये भगवन्नगस्त्यो मुनि सत्तमः

वसतीति मया नित्यं कथाः कथयतां श्रुतम्

नतु जानामि तं देशं वनस्यास्य महत्तया

कुत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः

प्रसादात्तत्रभवतः सानुजः सह सीतया

अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम्

मनोरथो महानेष हृदि मे परिवर्तते

यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम्

इति रामस्य मुनिः श्रुत्वा धर्मात्मनो वचः

सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्

अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्

अगस्त्यमभिगच्छेति सीतया सह राघव

दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्

अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः

योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः

दक्षिणेन महाञ्छ्रीमानगस्त्यभ्रातुराश्रमः

स्थलीप्राये वनोद्देशे पिप्पलीवनशोभिते

बहुपुष्पफले रम्ये नानाशकुनिनादिते

पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः

हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः

तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम्

दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः

तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम्

रमणीये वनोद्देशे बहुपादपसंवृते

रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया

हि रम्यो वनोद्देशो बहुपादपसङ्कुलः

यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्

अद्यैव गमने बुद्धिं रोचयस्व महायशः

इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य

प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह

पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान्

सरांसि सरितश्चैव पथि मार्गवशानुगाः

सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्

इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्

एतदेवाश्रमपदं नीनं तस्य महात्मनः

अगस्त्यस्य मुनेर्भ्रातुर्द्दश्यते पुण्यकर्मणः

यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः

सन्नताः फलभारेण पुष्पभारेण द्रुमाः

पिप्पलीनां पक्वानां वनादस्मादुपागतः

गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः

तत्र तत्र दृश्यन्ते सङ्क्षिप्ताः काष्ठसञ्चयाः

लूनाश्च पथि दृश्न्यते दर्भा वैडूर्यवर्चसः

एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्

पावकस्याश्रमस्थस्य धूमाग्रं सम्प्रदृश्यते

विविक्तेषु तीरेषु कृतस्नाना द्विजातयः

पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः

तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम्

अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति

निगृह्य तरसा मृत्युं लोकानां हितकाम्यया

यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा

इहैकदा किल क्रूरो वातापिरपि चेल्वलः

भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ

धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन्

आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः

भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम्

तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा

ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्

वातापे निष्क्रमस्वेति स्वरेण महता वदन्

ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन्

भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत्

ब्रह्मणानां सहस्राणि तैरेवं कामरूपिभिः

विनाशितानि संहत्य नित्यशः पिशिताशनैः

अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा

अनुभूय किल श्राद्धे भक्षितः महासुरः

ततः सम्पन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः

भ्रातरं निष्क्रमस्वेति चेल्वलः सोऽभ्यभाषत

तं तथा भाषमाणं भ्रातरं विप्रघातिनम्

अब्रवीत् प्रहसन् धीमानगस्त्यो मुनिसत्तमः

कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः

भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम्

अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम्

प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः

सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा

चक्षुषानलकल्पेन निर्दग्धो निधनं गतः

तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः

विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्

एवं कथयमानस्य तस्य सौमित्रिणा सह

रमस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत

उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि

प्रविवेशाश्रमपदं तमृषिं सोऽभ्यवादयत्

सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः

न्यवसत्तां निशामेकां प्राश्य मूलफलानि

तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले

भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः

अभिवादये त्वां भगवन् सुखमध्युषितो निशाम्

आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्

गम्यतामिति तेनोक्तो जगाम रघुनन्दनः

यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्

निवारान् पनसांस्तालांस्तिमिशान्वञ्जुलान् धवान्

चिरिबिल्वान् मधूकांश्च बिल्वानपि तिन्दुकान्

पुष्पितान् पुष्पिताग्राभिर्लताभिरनुवेष्टितान्

ददर्श रामः शतशस्तत्र कान्तारपादपान्

हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान्

मत्तैः शकुनिसङ्घैश्च शतशश्च प्रणादितान्

ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः

पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्

स्निग्धपत्त्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः

आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः

अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा

आश्रमो दृश्यते तस्य परिश्रान्तश्रमापहः

प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः

प्रशान्तमृगयूथश्च नानाशकुनिनादितः

तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः

दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते

यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा

तदाप्रभृति निर्वैराः प्रशान्ता रजनीचराः

नाम्ना चेयं भगवतो दक्षिणा दिक् प्रदक्षिणा

प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः

मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः

निदेशं पालयन् यस्य विन्ध्यः शैलो वर्द्धते

अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः

अगस्त्यस्याश्रमः श्रीमान् विनीतजनसेवितः

एष लोकार्चितः साधुर्हिते नित्यरतः सताम्

अस्मानभिगतानेष श्रेयसा योजयिष्यति

आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्

शेषं वनवासस्य सौम्य वत्स्याम्यहं प्रभो

अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः

अगस्त्यं नियताहारं सततं पुर्यपासते

नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः

नृशंसः कामवृत्तो वा मुनिरेष तथाविधः

अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह

वसन्ति नियताहारा धर्ममाराधयिष्णवः

अत्र सिद्धा महात्मानो विमानैः सूर्यसन्निभैः

त्यक्तदेहा नवैर्देहैः स्वर्याता परमर्षयः

यक्षत्वममरत्वं राज्यानि विविधानि

अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः

आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः

निवेदयेह मां प्राप्तमृषये सीतया सह