Kanda 3 ARK-010-Ramena Kshatra Dharma Nirupanam

वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया

श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्

हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः

कुलं व्यपदिशन्त्या धर्मज्ञे जनकात्मजे

किन्तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः

क्षत्त्रियैर्धार्यते चापो नार्तशब्दो भवेदिति

मां सीते स्वयमागम्य शरण्याः शरणं गताः

ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः

वसन्तो धर्मनिरता वने मूलफलाशनाः

लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः

काले काले निरता नियमैर्विविधैर्वने

भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः

ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः

अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः

मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्

कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम्

यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः

किं करोमीति मया व्याहृतं द्विजसन्निधौ

सर्वैरेतैः समागम्य वागियं समुदाहृता

राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः

अर्दिताः स्म दृढं राम भवान्नस्तत्र रक्षतु

होमकालेषु सम्प्राप्ताः पूर्वकालेषु चानघ

धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः

राक्षसैर्धर्षितानां तापसानां तपस्विनाम्

गतिं मृगयमाणानां भवान्नः परमा गतिः

कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान्

चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम्

बहुविघ्नं तपो नित्यं दुश्चरं चैव राघव

तेन शापं मुञ्चामो भक्ष्यमाणाश्च राक्षसैः

तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः

रक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने

मया चैतद्वचः श्रुत्वा कार्त्स्न्त्यन परिपालनम्

ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे

संश्रुत्य शक्ष्यामि जीवमानः प्रतिश्रवम्

मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा

अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्

तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः

तदवश्यं मया कार्यमृषीणां परिपालनम्

अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः

मम स्नेहाच्च सौहार्दादिदमुक्तं त्वयाऽनधे

परितुष्टोऽस्म्यिहं सीते ह्यनिष्टोऽनुशिष्यते

सदृशं चानुरूपं कुलस्य तव चात्मनः

सधर्मचारिणी मे त्वं प्राणेभ्योऽपि गरीयसी

इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम्

रामो धनुष्मान् सह लक्ष्मणेन जगाम रम्याणि तपोवनानि