Kanda 3 ARK-007-Rama - Sutheekshnana Samvadaha

रामस्तु सहितो भ्रात्रा सीतया परन्तपः

सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः

गत्वाऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः

ददर्श विपुलं शैलं महामेघमिवोन्नतम्

ततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः

काननं तौ विविशतुस्सीतया सह राघवौ

प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्

ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्

तत्र तापसमासीनं मलपङ्कजटाधरम्

रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत

रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः

त्वं माऽभिवद धर्मज्ञ महर्षे सत्यविक्रम

निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्

समाश्लिष्य बाहुभ्यामिदं वचनमब्रवीत्

स्वागतं खलु ते वीर राम धर्मभृतां वर

आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम्

प्रतीक्षमाणस्त्वामेव नारोहेऽहं माहायशः

देवलोकमितो वीर देहं त्यक्त्वा महीतले

चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः

उपागम्य मां देवो महादेवस्सुरेश्वरः

सर्वान् लोकान् जितानाह मम पुण्येन कर्मणा

तेषु देवर्षिजुष्टेषु जितेषु तपसा मया

मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः

तमुग्रतपसा युक्तं महर्षिं सत्यवादिनम्

प्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः

अहमेवाहरिष्यामि स्वयं लोकान्महामुने

आवासं त्वहमिच्छामि प्रदिष्टमिह कानने

भवान् सर्वत्र कुशलस्सर्वभूतहिते रतः

आख्यातश्शरभङ्गेण गौतमेन महात्मना

एवमुक्तस्तु रामेण महर्षिर्लोकर्विश्रुतः

अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः

अयमोवाश्रमो राम गुणवान् रम्यतामिह

ऋषिसङ्घानुचरितस्सदा मूलफलान्वितः

अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः

नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै

तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः

उवाच वचनं धीरो विकृष्य सशरं घनुः

तानहं सुमहाभाग मृगसङ्घान् समागतान्

हन्यां निशितधारेण शरेणाशनिवर्चसा

भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः

एतस्मिन्नाश्रमे वासं चिरं तु समर्थये

तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत्

अन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत्

सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन

ततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्

ताभ्यां सुसुत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य