Kanda 3 ARK-004-Viradha Vadhaha

ह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ

उच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ

एष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः

रक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः

मां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा

मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम

तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ

वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः

तस्य रोद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज

रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः

भग्नबाहुः संविग्नो निपपाताशु राक्षसः

धरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः

मुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम्

उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः

विद्धो बहुभिर्बाणैः खङ्गाभ्यां परिक्षतः

निष्पिष्टो बहुधा भूमौ ममार राक्षसः

तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम्

भयेष्वभयदः श्रीमानिदं वचनमब्रवीत्

तपसा पुरुषव्याघ्र राक्षसोऽयं शक्यते

शस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे

तच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः

इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्

हतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै

मया तु पूर्वं त्वं मोहन्न ज्ञातः पुरुषर्षभः

कौसल्यासुप्रजा राम तात त्वं विदितो मया

वैदेही महाभागा लक्ष्मणश्च महायशाः

अपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम्

तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन

प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः

यदा दाशरथी रामस्त्वां वधिष्यति संयुगे

इति वेश्रवणो राजा रम्भासक्तं पुराऽनघ

अनुपस्थीयमानो मां सङ्क्रुद्धो व्याजहार

तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात्

भुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परन्तप

इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्

अध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः

तं क्षिप्रमभिगच्छ त्वं ते श्रेयो विधास्यति

रक्षसां गतसत्त्वानामेष धर्मः सनातनः

अवटे ये निधीयन्ते तेषां लोकाः सनातनाः

एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः

बभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः

तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश

कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण

वनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रकर्मणः

इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति

तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्

ततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम्

अखनत् पार्श्वतस्तस्य विराधस्य महात्मनः

तं मुक्तकण्ठं निष्पिष्य शङ्कुकर्णं महास्वनम्

विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्

तमाहवे निर्जितमाशुविक्रमौ स्थिरावुभौ संयति सामलक्ष्मणौ

मदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम्

अवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ

समर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः

स्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः

निवेदितः काननचारिणा स्ययं मे वधः शस्त्रकृतो भवेदिति

तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने

बिलं रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम्

प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्याः प्रदरे निहत्य तौ

ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम्

ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम्

विजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव