Kanda 3 ARK-003-Rama Viradha Yudhdham

अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम्

आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः

तमुवाच ततो रामो राक्षसं ज्वलिताननम्

पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः

क्षत्त्रियौ वृत्तसम्पन्नौ विद्धि नौ वनगोचरौ

त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्

तमुवाच विराधस्तु रामं सत्यपराक्रमम्

हन्त वक्ष्यामि ते राजन् निबोध मम राघव

पुत्रः किल जयस्याहं मम माता शतह्रदा

विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः

तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा

शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव

उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्

त्वरमाणौ पलायेथां वां जीवितमाददे

तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः

राक्षसं विकृताकारं विराधं पापचेतसम्

क्षुद्र धिक् त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्

रणे सम्प्राप्स्यसे तिष्ठ मे जीवन् गमिष्यति

ततः सज्यं धनुः कृत्वा रामः सुनिशितान् शरान्

सुशीघ्रमभिसन्धाय राक्षसं निजघान

धनुषा ज्यागुणवता सप्त बाणान् मुमोच

रुक्मपुङ्खान् महावेगान् सुपर्णानिलतुल्यगान्

ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः

निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः

विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः

अभ्यद्रवत्सुसङ्क्रुद्धस्तदा रामं सलक्ष्मणम्

विनद्य महानादं शूलं शक्रध्वजोपमम्

प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः

अथ तौ भ्रातरौ दीप्तं शरवर्षं ववर्षतुः

विराधे राक्षसे तस्मिन् कालान्तकयमोपमे

प्रहस्य महारौद्रः स्थित्वाजृम्भत राक्षसः

जृम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः

स्पर्शात्तु वरदानेन प्राणान् संरोध्य राक्षसः

विराधः शूलमुद्यम्य राघवावभ्यधावत

तच्छूलं वज्रसङ्काशं गगने ज्वलनोपमम्

द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः

तद्रामविशिखच्छिन्नं शूलं तस्य कराद्भुवि

पपाताशनिना छिन्नं मेरोरिव शिलातलम्

तौ खङ्गौ क्षिप्रमुद्यम्य कृष्णसर्पोपमौ शुभौ

तूर्णमापततस्तस्य तदा प्रहरतां बलात्

वध्यमानस्सुभृशं बाहुभ्यां परिरभ्य तौ

अप्रकम्प्यौ नरव्याघ्रौ रोद्रः प्रस्थातुमैच्छत

तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत्

वहत्वयमलं तावत् पथानेन तु राक्षसः

यथा चेच्छति सोमित्रे तथा वहतु राक्षसः

अयमेव हि नः पन्था येन याति निशाचरः

तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः

बालाविव स्कन्धगतौ चकारातिबलौ ततः

तावारोप्य ततः स्कन्धं राघवौ रजनीचरः

विराधो निनदन् घोरं जगामाभिमिखो वनम्

वनं महामेघनिभं प्रविष्टो द्रुमैर्महद्भिर्विविधैरुपेतम्

नानाविधैः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम्