Kanda 3 ARK-002-Viradhena Sita Apaharanam

कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति

आमन्त्र्य मुनीन् सर्वान् वनमेवान्वगाहत

नानामृगगणाकीर्णं शार्दूलवृकसेवितम्

ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम्

निष्कूजनानाशकुनिझिल्लिकागणनादितम्

लक्ष्मणानुगतो रामो वनमध्यं ददर्श

सीतया सह काकुत्स्थस्तस्मिन् घोरमृगायुते

ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्

गम्भीराक्षं महावक्त्रं विकटं विषमोदरम्

बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्

वसानं चर्म वैयाघ्रं वसार्द्रं रुधिरोक्षितम्

त्रासनं सर्वभूतानां व्यादितास्य मिवान्तकम्

सविषाणं वसादिग्धं गजस्य शिरो महत्

अवसज्यायसे शूले विनदन्तं महास्वनम्

रामं लक्ष्मणं चैव सीतां दृष्ट्वा मैथिलीम्

अभ्यधावत सङ्क्रुद्धः प्रजाः काल इवान्तकः

कृत्वा भैरवं नादं चालयन्निव मेदिनीम्

अङ्केनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्

युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ

प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ

कथं तापसयोर्वां वासः प्रमदया सह

अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ

अहं वनमिदं दुर्गं विराधो नाम राक्षसः

चरामि सायुधो नित्यमृषिमांसानि भक्षयन्

इयं नारी वरारोहा मम भार्या भविष्यति

युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे

तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः

श्रुत्वा सगर्वितं वाक्यं सम्भ्रान्ता जनकात्मजा

सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा

तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्

अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता

मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्

अत्यन्तसुखसंवृद्धां राजपुत्रीं यशस्विनीम्

यदभिप्रेतमस्मासु प्रियं वरवृतं यत्

कैकेय्यास्तु सुसम्पन्नं क्षिप्रमद्यैव लक्ष्मण

या तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी

ययाहं सर्वभूतानां हितः प्रस्थापितो वनम्

अद्येदानीं सकामा सा या माता मम मध्यमा

परस्पर्शात्तु वैदेह्या दुःखतरमस्ति मे

पितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा

इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते

अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्

अनाथ इव भूतानां नाथस्त्वं वासवोपमः

मया प्रेष्येण काकुत्स्थ किमर्थं परितप्यसे

शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः

विराधस्य गतासोर्हि मही पास्यति शोणितम्

राज्यकामे मम क्रोधो भरते यो बभूव

तं विराधे प्रमोक्ष्यामि वज्री वज्रमिवाचले

मम भुजबलवेगवेगितः पततु शरोऽस्य महान् महोरसि

व्यवसयतु तनोश्च जीवितं पततु ततस्स महीं विघूर्णितः