Kanda 2 AYK-119-Ramasya Dandakaranya Praveshaha

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम्

पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम्

यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया

रमेऽहं कथया ते तु दृढं मधुरभाषिणि

दिवसं प्रतिकीर्णानामाहारार्थं पतत्त्रिणाम्

सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः

एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः

सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः

ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम्

कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः

अल्पपर्णाहि तरवो घनीभूताः समन्ततः

विप्रकृष्टेपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः

रजनीचरसत्त्वानि प्रचरन्ति समन्ततः

तपोवनमृगा ह्येते वेदितीर्थेषु शेरते

सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता

जोत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे

गम्यतामनुजानामि रामस्यानुचरी भव

कथयन्त्या हि मधुरं त्वयाहं परितोषिता

अलङ्कुरु तावत्त्वं प्रत्यक्षं मम मैथिलि

प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता

सा तथा समलङ्कृत्य सीता सुरसुतोपमा

प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ

तथा तु भूषितां सीतां ददर्श वदतां वरः

राघवः प्रीतिदानेन तपस्विन्या जहर्ष

न्यवेदयत्ततः सर्वं सीता रामाय मैथिली

प्रीतिदानं तपस्विन्या वसनाभरणस्रजम्

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः

मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम्

ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः

अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः

तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान्

आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान्

तावूचुस्ते वनचरास्तापसा धर्मचारिणः

वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम्

रक्षांसि पुरुषादानि नानारूपाणि राघव

वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः

उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम्

अदन्त्यस्मिन् महारण्ये तान्निवारय राघव

एष पन्था महर्षीणां फलान्याहरतां वने

अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम्

इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतः स्वस्त्ययनः परं तपः

वनं सभार्य्यः प्रविवेश राघवः सलक्ष्मणः सूर्य्यमिवाभ्रमण्डलम्