Kanda 2 AYK-118-Anasuyayaa AAbharana Daanam

सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया

प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे

नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे

विदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः

अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत्

किं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः

स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः

यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः

तामेव नृपनारीणामन्यासामपि वर्त्तते

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः

मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित्

आगच्छन्त्याश्च विजनं वनमेवं भयावहम्

समाहितं मे श्वश्र्वा हृदये तद्धृतं महत्

पाणिप्रदानकाले यत्पुरा त्वग्निसन्निधौ

अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम्

नवीकृतं तत्सर्वं वाक्यैस्ते धर्मचारिणि

पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते

तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्

वरिष्ठा सर्वनारीणामेषा दिवि देवता

रोहिणी विना चन्द्रं मुहूर्त्तमपि दृश्यते

एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः

देवलोके महीयन्ते पुण्येन स्वेन कर्मणा

ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः

शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत

नियमैर्विविधैराप्तं तपो हि महदस्ति मे

तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते

उपपन्नं मनोज्ञं वचनं तव मैथिलि

प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे

तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपोबलसमन्विताम्

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत्

सफलं प्रहर्षं ते हन्त सीते करोम्यहम्

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि

अङ्गरागं वैदेहि महार्हं चानुलेपनम्

मया दत्तमिदं सीते तव गात्राणि शोभयेत्

अनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे

शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम्

सा वस्त्रमङ्गरागं भूषणानि स्रजस्तथा

मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्

प्रतिगृह्य तत् सीता प्रीतिदानं यशस्विनी

श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम्

तथा सीतासुपासीनामनसूया दृढव्रता

वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना

राघवेणेति मे सीते कथा श्रुतिमुपागता

तां कथां श्रोतुमिच्छामि विस्तरेण मैथिलि

यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्

श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्

क्षत्त्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम्

तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम्

अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता

मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः

पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत्

अनपत्येन स्नेहादङ्कमारोप्य स्वयम्

ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः

अन्तरिक्षे वागुक्ता प्रति माऽमानुषी किल

एवमेतन्नरपते धर्मेण तनया तव

ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः

अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा

तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात्

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता

चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्

प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः

चिन्तार्णवगतः पारं नाससादाप्लवो यथा

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन्

सदृशं चानुरूपं महीपालः पतिं मम

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम्

स्वयं वरं तनूजायाः करिष्यामीति धीमतः

महायज्ञे तदा तस्य वरुणेन महात्मना

दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ

असञ्चाल्यं मनुष्यैश्च यत्नेनापि गौरवात्

तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः

तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना

समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान्

इदं धनुरुद्यम्य सज्यं यः कुरुते नरः

तस्य मे दुहिता भार्या भविष्यति संशयः

तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम्

अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने

विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः

लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः

विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ

सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ

धनुर्दर्शय रामाय राजपुत्राय दैविकम्

इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत्

निमेषान्तरमात्रेण तदानम्य वीर्य्यवान्

ज्यां समारोप्य झटिति पूरयामास वीर्यवत्

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः

तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव

ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना

निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम्

दीयमानां तु तदा प्रतिजग्राह राघवः

अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः

ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्

मम पित्रा त्वहं दत्ता रामाय विदितात्मने

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना

भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्

एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे

अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम्