Kanda 2 AYK-117-Athryaa Shrama Gamanam

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन्

तत्रारोचयद्वासं कारणैर्बहुभिस्तदा

इह मे भरतो दृष्टो मातरश्च सनागराः

सा मे स्मृतिरन्वेति तान्नित्यमनुशोचतः

स्कन्धावारनिवेशेन तेन तस्य महात्मनः

हयहस्तिकरीषैश्च उपमर्द्दः कृतो भृशम्

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः

प्रातिष्ठत वैदेह्या लक्ष्मणेन सङ्गतः

सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः

तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम्

सौमित्रिं महाभागां सीतां समसान्त्वयत्

पत्नीं समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्

सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः

प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम्

दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम्

यया मूलफले सृष्टे जाह्नवी प्रवर्त्तिता

उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता

दशवर्षसहस्राणि यया तप्तं महत्तपः

देवकार्यनिमित्तं यया सन्त्वरमाणया

दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ

अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा

अनसूयेति या लोके कर्मभिः ख्यातिमागता

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा राघवः

सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम्

राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम्

श्रेयोर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम्

सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः

तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली

शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम्

सततं वेपमानाङ्गी प्रवाते कदली यथा

तां तु सीता महाभागामनसूयां पतिव्रताम्

अभ्यवादयदव्यग्रा स्वनाम समुदाहरत्

अभिवाद्य वैदेही तापसीं तामनिन्दिताम्

बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम्

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्

सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं भामिनि

अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि

नगरस्थो वनस्थो वा पापो वा यदि वा शुभः

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः

दुःशीलः कामवृत्तो वा धनैवा परिवर्जितः

स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्

सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम्

त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रियः

कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः

प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं मैथिलि

अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः

त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः

स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा

तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी

भवस्व भर्त्तुः सहधर्मचारिणी यशश्च धर्मं ततः समाप्स्यसि