Kanda 2 AYK-116-Chitrakoote Rushi Rama Samvadaha

प्रतिप्रयाते भरते वसन् रामस्तपोवने

लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम्

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे

राममाश्रित्य निरतास्तानलक्षयदुत्सुकान्

नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किताः

अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः

कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः

कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि

दृश्यते विकृतं येन विक्रियन्ते तपस्विनः

प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे

लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः

कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि

प्रमादाभ्युचितां वृत्तिं सीता युक्तं वर्तते

अथर्षिर्जरया वृद्धस्तपसा जरां गतः

वेपमान इवोवाच रामं भूतदयापरम्

कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा

चलनं तात वैदेह्यास्तपस्विषु विशेषतः

त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते

रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः

रावणावरजः कश्चित् खरो नामेह राक्षसः

उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान्

धृष्टश्च जितकाशीं नृशंसः पुरुषादकः

अवलिप्तश्च पापश्च त्वां तात मृष्यते

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे

तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्

दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि

नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः

अप्रशस्तैरशुचिभिः सम्प्रयोज्य तापसान्

प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्याः पुरतः स्थिताः

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय

रमन्ते तापसांस्तत्र नाशयन्तोऽल्पयेतसः

अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा

कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते

तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासवः

गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम्

तत्पुरा राम शारीरीमुपहिंसां तपस्विषु

दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम्

बहुमूलफलं चित्रमविदूरादितो वनम्

पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते

सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्त्तते

सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव

समर्थस्यापि वसतो वासो दुःखमिहाद्य ते

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम्

शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकः

अभिनन्द्य समापृच्छ्य समाधाय राघवम्

जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह

रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम्

सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे

आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि विजहौ राघवः

राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणाः