Kanda 2 AYK-115-Nandigrama Nivasaha

ततो निक्षिप्य मातॄः अयोध्यायां दृढव्रतः

भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत्

नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः

तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना

गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम

रामं प्रतीक्षे राज्याय हि राजा महायशाः

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः

अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः

सुभृशं श्लाघनीयं यदुक्तं भरत त्वया

वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत्

नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे

आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान्

मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्

अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति

प्रहृष्टवदनः सर्वा मातॄः समभिवाद्य सः

आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वितः

आरुह्य रथं शीघ्रं शत्रुघ्नभरतावुभौ

ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः

अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः

प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत्

बलं तदनाहूतं गजाश्वरथसङ्कुलम्

प्रययौ भरते याते सर्वे पुरवासिनः

रथस्थः हि धर्मात्मा भरतो भ्रातृवत्सलः

नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके

ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः

अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच

एतद्राज्यं मम भ्रात्रा दत्तं सन्न्यासवत् स्वयम्

योगक्षेमवहे चेमे पादुके हेमभूषिते

भरतः शिरसा कृत्वा सन्न्यासं पादुके ततः

अब्रवीद्दुःखसन्तप्तः सर्वं प्रकृतिमण्डलम्

छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ

आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम

भ्रात्रा हि मयि सन्न्यासो निक्षिप्तः सौहृदादयम्

तमिमं पालयिष्यामि राघवागमनं प्रति

क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम्

चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ

ततो निक्षिप्तभारोऽहं राघवेण समागतः

निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम्

राघवाय सन्न्यासं दत्त्वे मे वरपादुके

राज्यं चेदमयोध्यां धूतपापो भवामि

अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने

प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम्

एवं तु विलपन् दीनो भरतः महायशाः

नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह

वल्कलजटाधारी मुनिवेषधरः प्रभुः

नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा

रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः

भ्रातुर्वचनकारी प्रतिज्ञापारगस्तथा

पादुके त्वभिषिच्याथ नन्द्रिग्रामेऽवसत्तदा

भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत्

ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके

तदधीनस्तदा राज्यं कारयामास सर्वदा

तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम्

पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत्