Kanda 2 AYK-114-Ayodhyaa Praveshaha

स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः

अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः

बिडालोलूकचरितामालीननरवारणाम्

तिमिराभ्याहतां कालीमप्रकाशां निशामिव

राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्

ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम्

अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम्

लीनमीनझषग्राहां कृशां गिरिनदीमिव

विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम्

हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम्

विध्वस्तकवचां रुग्णजवाजिरथध्वजाम्

हतप्रवीरामापन्नां चमूमिव महाहवे

सफेना सस्वना भूत्वा सागरस्य समुत्थिताम्

प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम्

त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः

सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव

गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम्

गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम्

प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः

वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम्

संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम्

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम्

द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव

सम्मूढनिगमां स्तब्धां सङ्क्षिप्तविपणापणाम्

प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम्

क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम्

हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम्

वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम्

उपयुक्तोदकां भग्नां प्रपां निपतितामिव

विपुलां विततां चैव युक्तपाशां तरस्विनाम्

भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात्

सहसा युद्धशौण्डेन हयारोहेण वाहिताम्

निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम्

शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम्

प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम्

पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम्

सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम्

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम्

प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव

भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः

वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत्

किं नु खल्वद्य गम्भीरो मूर्च्छितो निशम्यते

यथापुरमयोध्यायां गीतवादित्रनिस्वनः

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः

धूपितागरुगन्धश्च प्रवाति समन्ततः

प्रमत्तगजनादश्च महांश्च रथनिस्वनः

नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते

चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः

गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते

बहिर्यात्रां गच्छन्ति चित्रमाल्यधरा नराः

नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे

सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता

नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा

कदा नु खलु मे भ्राता महोत्सव इवागतः

जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः

सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः

एवं बहुविधं जल्पन् विवेश वसतिं पितुः

तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव

तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम्

निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः