Kanda 2 AYK-112-Padukaa Pradaanam

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्

विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः

अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः

तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे

धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ

श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे

ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः

भरतं राजशार्दूलमित्यूचुः सङ्गता वचः

कुले जात महाप्राज्ञ महावृत्त महायशः

ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे

सदानृणमिमं रामं वयमिच्छामहे पितुः

अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः

एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः

राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः

रामः संहृष्टवदनस्तानृषीनभ्यपूजयत्

स्रस्तगात्रस्तु भरतः वाचा सज्जमानया

कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत्

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम्

कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम्

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे

पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः

त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि

शक्तिमानसि काकुत्स्थ लोकस्य परिपालने

इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा

भृशं सम्प्रार्थयामास राममेव प्रियंवदः

तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत्

श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम्

आगता त्वामियं बुद्धिः स्वजा वैनयिकी या

भृशमुत्सहसे तात रक्षितुं पृथिवीमपि

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः

सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्

अतीयात् सागरो वेलां प्रतिज्ञामहं पितुः

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम्

तन्मनसि कर्त्तव्यं वर्त्तितव्यं मातृवत्

एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत्

तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम्

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते

एते हि सर्वलोकस्य योगक्षेमं विधास्यतः

सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य

प्रायच्छत् सुमहातेजा भरताय महात्मने

पादुके सम्प्रणम्य रामं वचनमब्रवीत्

चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम्

फलमूलाशनो वीर भवेयं रघुनन्दन

तवागमनमाकाङ्क्षन् वसन् वै नगराद्बहिः

चतुर्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम

द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम्

तथेति प्रतिज्ञाय तं परिष्वज्य सादरम्

शत्रुघ्नं परिष्वज्य भरतं चेदमब्रवीत्

मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति

मया सीतया चैव शप्तोऽसि रघुसत्तम

इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज

पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित्

प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि

अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ

व्यसर्जयद्राघववंशवर्द्धनः स्थिरः स्वधर्मे हिमवानिवाचलः

तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः

त्वेव मातॄरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः