Kanda 2 AYK-110-Vasista Soochanam

क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच

जाबालिरपि जानीते लोकस्यास्य गतागतिम्

निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान्

इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे

ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह

वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम्

असृजच्च जगत् सर्वं सह पुत्रैः कृतात्मभिः

आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः

तस्मान्मरीचिः सञ्जज्ञे मरीचेः काश्यपः सुतः

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुतः

तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्

इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः

कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत

विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्

बाणस्य तु महाबाहुरनरण्यो महायशाः

नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे

अनरण्ये महाराजे तस्करो नापि कश्चन

तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत

सत्यवचनाद्वीरः सशरीरो दिवङ्गतः

त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः

धुन्धुमारो महातेजा युवनाश्वो व्यजायत

युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत

मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत

सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्

यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः

यस्यैते प्रतिराजान उदपद्यन्त शत्रवः

हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः

तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः

शैलवरे रम्ये बभूवाभिरतो मुनिः

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः

एका गर्भविनाशाय सपत्न्यै सगरं ददौ

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः

तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत्

पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः

धार्मिकश्च सुशीलश्च वंशकर्त्ताऽरिसूदनः

पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम्

ततः सा गृहमागम्य देवी पुत्रं व्यजायत

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया

गरेण सह तेनैव जातः सगरोऽभवत्

राजा सगरो नाम यः समुद्रमखानयत्

इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः

असमञ्जस्तु पुत्रोभूत् सगरस्येति नः श्रुतम्

जीवन्नेव पित्रा तु निरस्तः पापकर्मकृत्

अंशुमानपि पुत्रोऽभूदसमञ्जस्य वीर्य्यवान्

दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः

भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुताः

ककुत्स्थस्य पुत्रोऽभूद्रघुर्येन तु राघवाः

रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः

कल्माषपादः सौदास इत्येवं प्रथितो भुवि

कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः

यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत्

शङ्खणस्य पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः

सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रगः

शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः

प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः

अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः

नहुषस्य नाभागः पुत्रः परमधार्मिकः

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ

अजस्य चैव धर्मात्मा राजा दशरथः सुतः

तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः

तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः

पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते

राघवाणां कुलधर्ममात्मनः सनातनं नाद्य विहन्तुमर्हसि

प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायशः