Kanda 2 AYK-109-Jabali Matha Nirakaranam

जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः

उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान्

अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम्

निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः

मानं लभते सत्सु भिन्नचारित्रदर्शनः

कुलीनमकुलीनं वा वीरं पुरुषमानिनम्

चारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम्

अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः

लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव

अधर्मं धर्मवेषेण यदीमं लोकसङ्करम्

अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम्

कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः

बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम्

कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्

अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया

कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते

यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः

सत्यमेवानृशंसञ्च राजवृत्तं सनातनम्

तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे

सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम्

उद्विजन्ते यथा सर्प्पान्नरादनृतवादिनः

धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते

सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा

सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्

दत्तमिष्टं हुतं चैव तप्तानि तपांसि

वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत्

एकः पालयते लोकमेकः पालयते कुलम्

मज्जत्येको हि निरय एकः स्वर्गे महीयते

सोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये

सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः

नैव लोभान्न मोहाद्वा ह्यज्ञानात्तमोन्वितः

सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः

असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः

नैव देवा पितरः प्रतीच्छन्तीति नः श्रुतम्

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम्

भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते

क्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्

क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः

कायेन कुरुते पापं मनसा सम्प्रधार्य

अनृतं जिह्वया चाह त्रिविधं कर्म पातकम्

भूमिः कीर्त्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि

स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत्

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम्

आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ

भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ

प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा

वनवासं वसन्नेवं शुचिर्नियतभोजनः

मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश्च तर्पयन्

सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्त्तये

अकुहः श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षणः

कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम्

अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः

शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः

तपांस्युग्राणि चास्थाय दिवं याता महर्षयः

अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम्

अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य

सत्यं धर्मं पराक्रमं भूतानुकम्पां प्रियवादिताञ्च

द्विजातिदेवातिथिपूजनं पन्थानमाहुस्त्रिदिवस्य सन्तः

तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः

धर्मं चरन्तः सकलं यथावत् काङ्क्षन्ति लोकागममप्रमत्ताः

निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम्

बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम्

यथा हि चोरः तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि

तस्माद्धि यः शङ्क्यतमः प्रजानां नास्तिकेनाभिमुखो बुधः स्यात्

त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रुः

जित्वा सदेमं परञ्च लोकं तस्माद्द्विजाः स्वस्ति हुतं कृतं

धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः

अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः

इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम्

उवाच तथ्यं पुनरास्तिकं सत्यं वचः सानुनयं विप्रः

चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता

निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम्