Kanda 2 AYK-108-Jabalehe Rajaneethihi

आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः

उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः

साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका

प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित्

यदेको जायते जन्तुरेक एव विनश्यति

तस्मान्माता पिता चेति राम सज्जेतयो नरः

उन्मत्त इव ज्ञेयो नास्ति कश्चिद्धि कस्यचित्

यथा ग्रामान्तरं गच्छन् नरः कश्चित् क्वचिद्वसेत्

उत्सृज्य तमावासं प्रतिष्ठेतापरेऽहनि

एवमेव मनुष्याणां पिता माता गृहं वसु

आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः

पित्र्यं राज्यं परित्यज्य नार्हसि नरोत्तम

आस्थातुं कापथं दुःखं विषमं बहुकण्टकम्

समृद्धायामयोध्यायामात्मानमभिषेचय

एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते

राजभोगाननुभवन् महार्हान् पार्थिवात्मज

विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे

ते कश्चिद्दशरथस्त्वं तस्य कश्चन

अन्यो राजा त्वमन्यः तस्मात् कुरु यदुच्यते

बीजमात्रं पिता जन्तोः शुक्लं रुधिरमेव

संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत्

गतः नृपतिस्तत्र गन्तव्यं यत्र तेन वै

प्रवृत्तिरेषा मर्त्त्यानां त्वं तु मिथ्या विहन्यसे

अर्थधर्मपरा ये ये तांस्तान् शोचामि नेतरान्

ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे

अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः

अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति

दद्यात् प्रवसतः श्राद्धं तत् पथ्यशनं भवेत्

दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः

यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज

नास्ति परमित्येव कुरु बुद्धिं महामते

प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु

तां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम्

राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः